पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
[णिच्
सिद्धान्तकौमुदीसहिता

२५७७ । ओः पुयण्ज्यपरे । (७-४-८०)

सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्त्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् ।अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ।

२५७८ । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । (७-४-८१)

एषामभ्यासोकारस्य इत्त्वं वा स्यात्सन्यवर्णपरे धात्वक्षरे परे । असिस्रवत्-असुस्रवत् । 'नाग्लोपि-' (सू २५७२) इति ह्रस्वानिषेध: । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । 'अग्लोपि'


दप्यात्मनेपदमिति भाव । ओः युयण् ॥ उ इत्यस्य ओरिति षष्ठी । पुयण्जि इति छेदः । पुश्च यण् च जि चेति समाहारद्वन्द्वात्सप्तमी | अः परो यस्मादिति बहुव्रीहि: | 'सन्यतः' इत्यस्मात्सनीत्यनुवर्तते । अङ्गस्येत्यधिकृतम् । ‘अत्र लोप.’ इत्यस्मादभ्यासस्येति भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह । सनि परे इत्यादिना । अबीभवदिति ॥ भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृध्द्यावादेशाभ्याम्प्रागेव भू इत्यस्य द्वित्वे उत्तरखण्डस्य वृध्द्यावादेशयोः कृतयोरुपधाह्रस्वे अभ्यासे अकाराभावेन 'सन्यत:' इत्यस्याप्रवृत्त्या सन्वत्त्वादनेन इत्त्वे दीर्घः इति भाव.।अपीपवदिति ॥ पूड्धातोः रूपम् । मूडित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति ॥ युधातोरूपम् । अरीरवदिति ॥ रुधातोः रूपम् । अलीलवदिति ॥ लूञ्धातोः रूपम् । अजीजवदिति ॥ जुस्सौत्रो धातु । जुचङ्कम्येत्यत्र निर्दिष्ट । ननु भू भू इति द्वित्वोत्तर वृध्द्यावादेशयो. कृतयो उपधाह्रस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाभावात् सन्वत्त्वाप्रसक्तया कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न । आरम्भसामर्थ्यादेव स्थानिवत्त्वाप्रवृत्तेरित्यलम् । स्रवति शृणोति ॥ अपर इत्यनुवर्तते । न तु पूयण्जि इति । पवर्गजकारयोरसम्भवात् ।स्रवत्यादौ यणस्सत्वेऽप्यव्यभिचारात् । तदाह । अवर्णपरे धात्वक्षरे इति ॥ अक्षरशब्दोऽवर्णपरः । असिस्रवत्-असुस्रवदिति ॥ द्विहल्व्यवधानेन लघुपरकत्वाभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्रवत्। अपुप्रवत् । अपिप्लवत् । अपुप्लवत् । अचिच्यवत्-अचुच्यवत् । अथ शासुधातोरशशासदित्यत्राह । नाग्लोपीति ॥ अडुढौकदिति ॥ ढौकृ गतावित्यस्य ॠदित्वादिति भावः । अचीचकासदिति ॥ चकासृ दीप्तौ । ॠदित्त्वान्नोपधाह्रस्व । चड्परे णौ यदङ्ग तस्य योऽभ्यासो लघुपर इति पक्षे सन्वत्त्व अभ्यासदीर्घश्चेति भाव. । मतान्तरे त्विति ॥ अङ्ग यत्र द्विरुच्यते इति मते चड्परे णौ यल्लघु तत्परो योऽङ्गस्य अभ्यास इति मते चेत्यर्थः । अग्लोपीतीति ॥ अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूनदिति उदाहृतम् । अतितिरायदित्युदाहरणान्तर सुब्धातुनिरूपणे वक्ष्यते इत्यर्थः ।