पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०६
[चुरादि
सिद्धान्तकौमुदीसहिता

अपपटत् । 'तत्करोति तदाचष्टे' (ग सू २०४)। पूर्वस्यैव प्रपञ्चः । करोत्याचष्टे इति धात्वर्थमात्रं णिजर्थः ।लडर्थस्त्वविवक्षितः । 'तेनातिक्रामति' (ग सू २०५) । अश्वेनातिक्रामति अश्वयति । हस्तिनातिक्रामति हस्तयति । 'धातुरूपं च' (ग सू २०६) । णिच्प्रकृतिर्धातुरूपं प्रतिपद्यते । चशब्दोऽनुक्तसमुच्चयार्थः । 'तथा च वार्तिकम्--आख्यानात्कृतस्तदाचष्टे कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम्' (वा १७६६) इति । कंसवधमाचष्टे कंसं घातयति । इह 'कंसं हन्' इ इति स्थिते ।


इति सूत्रभाष्यं त्वेकदेश्युक्तिरिति प्रपञ्चितम् । अत्र पुवद्भावादिकमुदाह्रियते । एनीमाचष्टे एतयति । पुवद्भावात् डीब्नकारयोर्निवृत्ति । दृढमाचष्टे द्रढयति 'र ॠत ' इति रभाव: । स्रग्विणमाचष्टे स्रजयति । विन्मतोरिति विनो लुक् ।गोमन्तमाचष्टे गवयति । मतुपो लुक् । अङ्गवृत्तपरिभाषया न वृद्धिः । प्रियमाचष्टे प्राययति । स्थिरमाचष्टे स्थापयति, इत्यादिषु यणादिलोपप्रस्थस्फाद्यादेशा. । अत्र वृद्धिर्भवत्येव । द्वयोरिति निर्देशेन अङ्गवृत्तपरिभाषाया अनित्यत्वाश्रयणात् । स्रग्विणमाचष्टे स्रजयति । सुबन्तात् विहितस्य विनो लुकि अन्तर्वर्तिविभक्त्या पदत्वात् प्राप्तङ्कुत्व भत्वान्न भवति । तत्करोति तदाचष्टे । इदमपि चुरादिगणसूत्रम् । प्रातिपदिकादित्यनुवर्तते । तत्करोति तदाचष्टे इति चार्थे प्रातिपदिकाण्णिच् स्यादित्यर्थ: ।आचारव्किबिव प्रातिपादिकादेवेदम् । ननु 'प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्धे किमर्थमिदमित्यत आह । पूर्वस्यैव प्रपञ्च इति ॥ ननु करोति आचष्टे इति वर्तमाननिर्देशादकरोदित्याद्यर्थेषु न स्यादित्यत आह । करोत्याचष्टे इत्यादि ॥ लडर्थ इत्युपलक्षण भूते भविष्यति द्वित्वे बहुत्वे च प्रत्ययो भवत्येव । तेनातिक्रामति । इदमपि गणसूत्रम् । 'प्रातिपदिकाद्धात्वर्थे' इत्यस्यैव प्रपञ्चः । वाचा अतिक्रामति वाचयति इत्यत्र कुत्वन्तु न शङ्क्यम् । असुबन्तादेव प्रातिपदिकात् प्रत्ययोत्पत्तेः । धातुरूपञ्चेति ॥ इदमपि गणसूत्रम् । णिच्प्रकृतिरिति प्रतिपद्यते इति चाध्द्याहृत्य व्याचष्टे । णिच्प्रकृतिर्धातुरूपम्प्रतिपद्यते इति ॥ ननु प्रातिपादकात् धात्वर्थे णिच् भवति णिच्प्रकृतिर्धातुरूपञ्च प्रतिपद्यते इति प्रतीयमानार्थाश्रयणे भुक्तमाचष्टे भुक्तयतीति न स्यात् । भुक्तशब्दस्य भुजधातुरादेशः स्यादित्यत आह । चशब्दोऽनुक्तसमुच्चयार्थः इति ॥ किमनुक्त समुच्चीयते इत्यत आह । तथाच वार्तिकमिति ॥ आख्यानात् कृत इति ॥ 'हेतुमति च' इति सूत्रे इदं वार्तिकं स्थितम् । आख्यान वृत्तकथाप्रबन्धः । तद्वाचिन. कृदन्तात् कसवधादिशब्दान् तदाचष्टे इत्यर्थे णिचि कृते णिच्प्रकृत्यवयवभूतस्य कृतः लुक् तस्यैव कृत. या प्रकृति हनादिधातुरूपा तस्या. प्रत्यापत्ति आदेशादिविकारपरित्यागेन स्वरूपेणावस्थानम्भवतीत्यर्थः । प्रकृतिवच्च कारकम् इत्यशस्तु मूल एव व्याख्यास्यते । कसवधमाचष्टे कस घातयतीत्युदाहरणम् । हनन वध 'हनश्च वधः' इति भावे हनधातो. अप्प्रत्ययः प्रकृतेः वधादेशश्च । कंसस्य वधः कंसवधः तदन्वाख्यानपरवाक्यसन्दर्भो विवक्षित. । तमाचष्टे इत्यर्थे णिच् । अप्प्रत्ययस्य कृतो लुकप्रकृतिभूतस्य हनधातोर्वधादेशस्य च निवृत्तिः । तथाच फलितं दर्शयति । इह कंसं हन् इ इति स्थिते इति ॥