पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
[चुरादि
सिद्धान्तकौमुदीसहिता

रुज १८०५ हिंसायाम् । ष्वद १८०६ आस्वादने । 'स्वाद' इत्येके । असिष्वदत् । दीर्घस्य त्वषोपदेशत्वात् असिस्वदत् ।

'आ धृषाद्वा' (ग सू २०२) । इत ऊर्ध्वं विभाषितणिचो धृषधातुमभिव्याप्य । युज १८०७ पृच १८०८ संयमने ।योजयति-योजति । अयौक्षीत् । पर्चयति-पर्चति । पर्चिता । अपर्चीत् । अर्च १८०९ पूजायाम् । षह १८१० मर्षणे । साहयति 'स एवायं नागः सहति कलभेभ्यः परिभवम्' ईर १८११ क्षेपे । ली १८१२ द्रवीकरणे । लाययति-लयति । लेता ।वृजी १८१३ वर्जने । वर्जयति-वर्जति । वृञ् १८१४ आवरणे । वारयति--वरति--वरते । वरिता-वरीता । जॄ १८१५ वयोहानौ । जारयति-जरति । जरिता-जरीता । ज्रि १८१६ च । ज्राययति-ज्रयति । ज्रेता । रिच १८१७ वियोजन- सम्पर्चनयोः । रेचयति-रेचति । रेक्ता । शिष १८१८ असर्वोपयोगे | शेषयति-शेषति । शेष्टा । अशिक्षत् । अयं विपूर्वोऽतिशये । तप १८१९ दाहे । तापयति-तपति । तप्ता । तृप १८२० तृप्तौ । 'सन्दीपने' इत्येके ।


धायेति ॥ अण्यन्तात् क्त्वायामिण्निषेधार्थमीदित्त्वम् । ण्यन्तात्तु णिचा व्यवधानादप्रसत्ते । अतो णिज्विकल्पो विज्ञायते इत्यर्थः । स्वदधातुः षोपदेश । तदाह । असिष्वददिति ॥ आदेशसकारत्वात्षः । अभ्यासेकारस्य सयोगपरकत्वेन गुरुत्वान्नाभ्यासदीर्घः । दीर्घस्यत्विति ॥ दीर्घमध्यस्य त्वित्यर्थः । अषोपदेशत्वादिति ॥ ह्रस्वमध्द्यस्यैव स्वदेः षोपदेशेषु परिगणनादिति भावः । इत्यास्वदीयाः। आधृषाद्वेति ॥ गणसूत्रम् । विभाषितणिचः इति ॥ विकल्पितणिच्काः प्रत्येतव्या इत्यर्थ. । आडभिव्याप्ताविति मत्वा आह । धृषधातुमभिव्याप्येति ॥ णिजभावपक्षे आह । अयौक्षीदिति । अर्च पूजायामिति ॥ अयमनुदात्तेदिति शाकटायनः । अर्चयते । अर्चते । अस्य भ्वादौ पाठः अनार्षः । अनेनैव सिद्धेः । नच परस्मैपदार्थं भ्वादावर्चेः पाठ इति वाच्यम् । भ्वादौ तस्याप्यात्मनेपदीयतायाश्शाकटायनसम्मतत्वेन माधवोक्ते । एवमत्रत्यानामाधृषीयाणां भ्वादौ परस्मैपदिषु पाठः प्रामादिक एवेत्याहुः । ली द्रवीकरणे । लाययतीति ॥ लीलोरिति नुक् तु न । लासाहचर्यात् हेतुमण्णावेवास्य प्रवृत्तेः । लेतेति ॥ विभाषा लीयतेः इत्यात्त्वन्तु न । तत्र श्नाश्यन्विकरणयोरेव यका निर्देश इति भाष्यात् । वृञ् आवरणे | वरिता-वरीतेति ॥ 'वॄतो वा' इति दीर्घः । आशीर्लिङि व्रियात् । आत्मनेपदे तु 'लिङ्सिचोः' इति वेट् । वृषीष्ट-वरिषीष्ट । इडभावपक्षे उश्चेति कित्त्वान्न गुणः । ‘न लिडि’ इति इटो न दीर्घः । अवृत । ज्रि चेति ॥ ह्रस्वान्तोऽयम् । रिच वियोजने इति ॥ अनिडयम् । ततश्च णिजभावपक्षे नेट् । तदाह । रेक्तेति । शिष असर्वेति ॥ अयमप्यनिट् । तदाह । शेष्टेति । अशिक्षदिति ॥ शल इगुपधादिति क्सः । अयं विपूर्वो अतिशये इति ॥ वर्तत इति शेषः । अयमस्माद्विशिष्ट इत्यत्र अधिक इति गम्यते । तृप तृप्ताविति ॥ अनिट्सु