पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ अथ तिङन्तस्वादिप्रकरणम् ।।

षुञ् १२४८ अभिषवे । अभिषवः स्नपनं पीडनं स्नानं सुरासन्धानं च । तत्र स्नाने अकर्मकः ।

२५२३ । स्वादिभ्यः श्नुः । (३-१-७३)

सुनोति । सुनुत:। 'हुश्नुवोः -' (सू २३८७) इति यण् । सुन्वन्ति । सुन्वः-सुनुवः । सुन्वहे-सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । 'स्तुसुधूञ्भ्यः –' (सू २३८५) इतीट् ।


अथ श्नुविकरणा धातवो निरूप्यन्ते । षुञ्धातुष्पोपदेशः । अनिट् । इत आरभ्य ञित्त्वादुभयपदिनः । सुरासन्धानमिति ॥ सुरोत्पादनमित्यर्थः । स्वादिभ्यः श्नुः ॥ कर्त्रर्थे सार्वधातुके स्वादिभ्यः श्नुः स्यादित्यर्थः । शपोऽपवाद. । सुनोतीति ॥ लटस्तिपि श्नु शकार इत् शित्त्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति डित्त्वात्तस्मिन् परे धातोर्न गुणः । श्नोस्तु तिपमाश्रित्य गुण इति भाव । सुनुतः इति ॥ तसो डित्त्वात् श्नोर्न गुण इति भावः । सुनु अन्ति इति स्थिते 'अचि श्नुधातु' इति उवडमाशङ्क्य आह । हुश्नुवोरिति ॥ सुनोषि । सुनुथः । सुनुथ । सुनोमि । वसि मसि च 'लोपश्चास्यान्यतरस्यां म्वो' इत्युकारलोपविकल्प मत्वा आह । सुन्वः-सुनुवः इति ॥ सुन्म.-सुनुमः इत्यपि ज्ञेयम् । अथ लटस्तडि सुनुते । सुन्वाते। सुन्वते । सुनुषे। सुन्वाथे। सुनुध्वे । सुन्वे। इति सिद्धवत्कृत्य आह । सुन्वहे-सुनुवहे इति ॥ 'लोपश्चास्य' इत्युकारलोपविकल्प इति भाव । सुन्महे-सुनुमहे इत्यपि ज्ञेयम् । सुषावेति ॥ सुषुवतुः । सुषुवुः । सुषविथ-सुषोथ । सुषुवथुः । सुषुव । सुषाव-सुषव । सुषुविव । सुषुविम । अथ लिटस्तड्याह । सुषुवे इति ॥ सुषुवाते । सुषुविरे । सुषुविषे । सुषुवाथे । सुषुविध्वे । सुषुवे । सुषुविवहे । सुषुविमहे । सोतेति ॥ अनिट्त्वसूचनमिदम् । सोष्यति । सोष्यते । सुनोतु-सुनुतात् । सुनुताम् । सुन्वन्तु । इति सिद्धवत्कृत्य आह । सुनु इति ॥ 'उतश्च प्रत्ययात्' इति हेर्लुक् । सुनुतात् । सुनुतम् । सुनुत । सुनवानीति ॥ 'हुश्नुवोः' इति यणम्बाधित्वा परत्वाद्गुणः । आटः पित्त्वेन अडित्त्वादिति भावः । सुनवाव । सुनवाम । लोटस्तडि सुनुताम् । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुन्वाथाम् । सुनुध्वम् । इति सिद्धवत्कृत्य आह । सुनवै इति ॥ 'हुश्नुवोः' इति यणम्बाधित्वा परत्वात् गुणः। आटः पित्त्वेन डित्त्वाभावादिति भावः। सुनवावहै । सुनवामहै। असुनोत् । असुनुताम् । असुन्वन् । असुनोः । असुनवम् । असुनुव । असुन्व । असुनुत । असुन्वाताम् । असुन्वत । इत्याद्यूह्यम् । विधिलिङ्याह । सुनुयादिति ॥ यासुटो डित्त्वात् श्नोर्न गुण इति