पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
[आत्मनेपद
सिद्धान्तकौमुदीसहिता

एवमारोहयते हस्तीत्यप्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् आरोहयन्ति । आरोहन्तीत्यर्थः । तत आरोहयते न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्ष्या प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृति-


या या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव दर्शयते भव इति चतुर्थकक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः । अनेन अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यश उपपादितः । अथ अणौ यत्कर्मकारक णौ स चेत्कर्ता स्यादित्यशमुपपादयति । प्रथमायामिति ॥ पश्यन्ति भव भक्ता इति प्रथमकक्ष्याया अण्यन्तदृशिकर्मणो भवस्य दर्शयते भव इति चतुर्थकक्ष्याया ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थ. । अथ कर्तृस्थक्रियाधातुमुदाहरति । एवमारोहयते हस्तीत्यप्युदाहरणमिति ॥ तत्र प्रथमकक्ष्यामाह । आरोहन्ति हस्तिनं हस्तिपकाः इति ॥ हस्तिनम्पान्तीति हस्तिपाः । त एव हस्तिपका. । स्वार्थे क । उपरिभागाक्रमणानुकूलव्यापारो रुहेरर्थ । तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारस्सोपानगमनादि । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षित । तच्च नीचीकरणम् । तदाह । न्यग्भावयन्तीति ॥ अत्र उपरिभागाक्रमणानुकूलन्यग्भावनानुकूलोऽङ्कुशपातादि व्यापारः । उपरिभागाक्रमणानुकूलन्यग्भवन फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापाराश्रयत्वाद्धस्तिपकाः कर्तारः । अथ द्वितीयकक्ष्यामाह । ततः इति ॥ प्रेरणाशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति हस्तीति भवतीत्यर्थः । प्रेषणांशपरित्यागे फलितमाह । न्यग्भवतीत्यर्थः इति ॥ अथ तृतीयकक्ष्यामाह । ततो णिजिति ॥ प्रेषणाश परित्यज्य न्यग्भवनार्थकत्वमाश्रितात् धातो प्रेषणविवक्षायां हेतुमण्णिजिति भावः । आरोहयन्तीति ॥ हस्तिन हस्तिपका इति शेषः । प्रेषणाशनिवृत्तौ णिजन्तस्य फलितमर्थमाह । आरोहयन्तीत्यर्थः इति ॥ आक्रमणाय हस्तिन न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह । ततः इति ॥ अविवक्षितप्रेषणात् ण्यन्तात् प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थ. । प्रेषणाशत्यागे सति ण्यन्तस्य फलितमर्थमाह । न्यग्भवतीत्यर्थ इति ॥ तदेव निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिजिष्यते, इति पक्षमाश्रित्योदाहृतम् । इदानीमध्द्यारोपितप्रेषणपक्षमाश्रित्य आह । यद्वेति ॥ पश्यन्तीति ॥ पश्यन्ति भव भक्ता इति, आरोहन्ति हस्तिन हस्तिपकाः इति च, प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थ । द्वितीयकक्ष्यामाह । ततः कर्मणः इति ॥ दृशेः रुहेश्व प्रथमकक्ष्याया कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजककर्तृत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः । दर्शयति भवः इति ॥ भक्तानिति शेष । तदाह । पश्यत आरोहतश्च प्रेरयतीत्यर्थः इति ॥ चाक्षुषज्ञानविषयत्वमापादयतो भक्तान् भव प्रेरयति न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्र हेतुमण्णिच् । तत्र प्रकृतिभ्या दृशिरुहिभ्यामेकैकम्प्रेरणम् । णिचा तु तद्विषयकमेकैकम्प्रेरणान्तरम्प्रतीयते इति स्थितिः । चतुर्थकक्ष्यामाह । ततो