पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[सन्
सिद्धान्तकौमुदीसहिता

२६२४ । मुचोऽकर्मकस्य गुणो वा । (७-४-५७)

सादौ सनि । अभ्यासलोपः । मोक्षते-मुमुक्षते वा वत्सः स्वयमेव । 'अकर्मकस्य' किम् । मुमुक्षति वत्सं कृष्णः । 'न वृद्भ्यश्चतुर्भ्यः' (सू २३४८) । विवृत्सति । तङि तु विवर्तिषते । 'सेऽसिचि-' (सू २५०६) इति वेट् । निनर्तिषति-निनृत्सति ।

२६२५ । इट् सनि वा । (७-२-४१)

वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति-तितरीषति-तितीर्षति । विवरिषति-विवरीषति -वुवूर्षति । 'वृङ्' । वुवूर्षते-विवरिषते । दुध्वूर्षति ।

२६२६ । स्मिपूङ्रञ्ज्वशां सनि । (७-२-७४)

'स्मिङ्' 'पूङ्' 'ॠ' 'अञ्जू' 'अश्' एभ्यः सन इट् स्यात् । सिस्मयिषते । पिपविषते । अरिरिषति । इह 'रिस्' शब्दस्य द्वित्वम् ।


रित्सतीति ॥ सनि इसादेशः । 'अत्र लोप' इत्यभ्यासलोप. । मुचोऽकर्मकस्य ॥ सादौ सनीति ॥ शेषपूरणम् । 'सः सि' इत्यतस्सीति 'सनि मीमा' इत्यतस्सनीति चानुवृत्तेरिति भावः । 'हलन्ताच्च' इति कित्त्वाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोपः इति ॥ 'अत्र लोपः' इत्यनेनेति शेषः । मोक्षते इति ॥ 'अत्र लोपः' इत्यभ्यासलोपः । ताङि त्विति ॥ 'न वृभ्द्यः' इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तात्वादिति भावः । निनृत्सतीति ॥ इडभावपक्षे 'हलन्ताच्च' इति कित्त्वान्न गुणः । इट् सनि वा ॥ 'वॄतो वा' इत्यतो वॄत इत्यनुवर्तते इति मत्वा आह । वृङ्वृञ्भ्यामित्यादि ॥ 'सनि ग्रहगुहोश्च' इत्यस्यापवाद । चिकीर्षतीत्यादौ 'अज्झन ' इति दीर्घे कृते सनि नेद प्रवर्तते । 'एकाच उपदेशे' इत्यतः उपदेशे इत्यनुवर्त्त्य उपदेशे ॠकारान्तादिति व्याख्यानात् । तितरेिषति-तितरीषतीति ॥ तॄधातोस्सनि लटि 'वॄतो वा' इति दीर्घ. । इडभावे त्वाह । तितीर्षतीति ॥ 'इको झल्' इति कित्त्वाद्गुणाभावे तॄ इत्यस्य ॠकारस्य इत्त्वे रपरत्वे 'हलि च' इति दीर्घ इति भावः । विवरिषतीति ॥ वृञ्धातोः सनि इटि 'वॄतो वा' इति दीर्घविकल्पः । इडभावे त्वाह । वुवृर्षतीति ॥ 'उदोष्ठ्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः । 'वुवूर्षते इति ॥ डित्त्वादात्मनेपदम् । दुध्वूर्षतीति ॥ 'ध्वृ कौटिल्ये' 'अज्झन' इति दीर्घः । 'उदोष्ठ्य' इत्युत्त्व 'हलि च' इति दीर्घ इति भावः । स्मिपूङ् ॥ स्मि पूङ् ॠ अञ्जू अश् एषां द्वन्द्वः । ॠकारस्य यणि रेफे रञ्ज्विति निर्देशः । इट् स्यादिति ॥ 'इडत्त्यर्ति' इत्यतस्तदनुवृत्तेरिति भावः । पूञस्तु पुपूषतीत्येव । 'सनि ग्रह' इति इण्णिषेधात् । सिस्मयिषते इति ॥ स्तौतिण्योः' एवेति नियमान्न षः। पिपविषते इति ॥ पूङ्धातो पू इत्यस्य द्वित्वे 'ओः पुयण्जि'