पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३२५
बालमनोरमा ।

प्रवर्तते । ऐर्ष्य्यत्-ऐर्षिष्यत् । द्वितीयव्याख्यायां णिजन्ताच्चिङि षकार एवाभ्यासे श्रूयते । हलादिशेषात् । द्वित्वं तु द्वितीयस्यैव । तृतीयाभावेन प्रकृतवार्त्तिकाप्रवृत्तेः । निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्योऽर्थः । तेन 'प्रार्थयन्ति शयनोत्थितं प्रियाः' इत्यादि सिद्धम् । एवं सकर्मकेषु सर्वेषूह्यम् ।

इति तिङन्तणिच्प्रकरणम् ।


यैकाच इति व्याख्याने इत्यर्थः । सन्नन्ते प्रवर्तते इति ॥ उक्तवार्तिकमिति शेषः । सनि इटि ईर्ष्य् इस इति स्थिते ईष्य् इति प्रथमैकाच् ष्यिस् इति द्वितीयैकाच् स इति तृतीयैकाजिति स्थितिः । तत्र तृतीयैकाचस्सम्भवात्तस्य द्वित्वविधि.। अन्यथा 'अजादेर्द्वितीयस्य' इति स्यादिति भाव. । ऐर्ष्य्यदिति ॥ यकारमात्रस्य द्वित्वे णिलोपे संयुक्तद्वियकार रूपम् । अथ द्वितीयव्याख्यायां रूपमाह । ऐर्षिष्यदिति ॥ तदुपपादयति । द्वितीयव्याख्यायामिति ॥ ण्यन्ताच्चडि ईर्ष्य् इ अ त् इति स्थिते 'नन्द्राः' इति निषेधाद्रेफ वर्जयित्वा 'अजादेर्द्वितीयस्य' इति ष्यि इत्यस्य द्वित्व, नतु यकारमात्रस्य प्रथमव्याख्याने एव तृतीयव्यञ्जनस्येत्युक्तेः । तत्र ष्यि इत्यस्य द्वित्वे कृतेऽपि अभ्यासे षकार एव हल् इकारशिरस्कः श्रूयते, नतु यकारोऽपीत्यर्थः । कुत इत्यत आह । हलादिशेषादिति ॥ ननु तृतीयस्यैकाच इति द्वितीयव्याख्यायां इह द्वितीयस्यैकाचः कथं द्वित्वमित्यत आह । द्वित्वं तु द्वितीयस्यैवेति ॥ एकाच इति शेषः । कुत इत्यत आह । तृतीयाभावेनेति ॥ ईर्ष्य् इ अ त् इत्यत्र ईर्ष्य् इति प्रथमैकाच्, नतु चडि परे तृतीयैकाजस्ति । अतोऽत्र तृतीयैकाच इति वार्तिकन्न प्रवर्तते । तस्मात् द्वितीयस्यैव एकाचो द्वित्वमित्यर्थः । एवञ्च तृतीयस्यैकाच इति वार्तिक सन्नन्त एव प्रवर्तते । ईर्ष्यतेरामः सत्त्वेन ततः परस्य लिटोऽभावादिति बोध्द्यम् । ननु 'प्रार्थयन्ति श्यनोत्थित प्रियाः' इति माघकाव्ये प्रार्थयन्तीति न चौरादिकस्वार्थिक णिजन्तम् । तस्यागर्वीयतया आत्मनेपदप्रसङ्गात् । नापि हेतुमण्यन्तम् । स्वाभीष्ट याचते इत्यर्थे तदसम्भवात् । नहि प्रयोजकव्यापाराभावे तत्प्रवृत्तिरस्तीत्यत आह । निवृत्तेति ॥ निवृत्त प्रेषण यस्मात् सः निवृत्तप्रेषणः सम्प्रति अविवक्षितप्रेषणादित्यर्थ । तस्माद्धातोः भूतपूर्वगत्या प्रेषणमादाय हेतुमण्णौ कृते शुद्धेन णिज्विहीनेन धातुना तुल्योऽर्थः प्रतीयते इत्यर्थः । तदुक्त । 'निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते' इति । इदञ्च 'णेरणौ' इति सूत्रे भाष्ये स्पष्टम् ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां हेतुमण्णिचो निरूपणं समाप्तम् ।