पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छन्दआर्थिकः । २प•४,८,४] ८७ ५र २ २र २ २३४। औद्यो। औदोवा। औोरवा२२४उच्चढ़े १ २ २ १ १ १ १ वा। र२ । विधर्मार२३४५ ॥ २१ ॥ | * ५ ५ र ४ II पवखसोमा । सदाशया २ । अत्रोननिक्तो ५र र २ १ १ । १ १ २३। वाजा४। औदोवा । धनाश्या२३४५॥ २२ ॥ १६८ वसतीवरीभि हेि "सोम !” “अखन’ अख() इव "नकाः " रद्भिर्विनिर्मितः । “वाजी’ वेगवान्() त्वं “महॐ महते । “दाय बलाय() +धनाय” धनार्थञ्च “पवस्व" आर । ‘मई’--‘व’-इति पाठो ॥ ४ ॥ १८

I, विधम साम । II धनसाम । ()–"यः- पात् 1 तेऽथगं भावशगो भवति ग"द्वारि में• २,५९ ॥ (९)-वेगवान प्रयोग बा' नि वि० । (२) -"रः"इति चशनामसु त्रयोदनं नैघण्टुकभ (,) ।