पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८१६ सामवेदसंहिता । [५प्र० १,१,२ ४ ५ ३ २ १ २ १ अयसस३। मइ । द्रता३इ। सूतआ२३ः । पा ५ ग र इबा२३४औौोवा। इ२३४ ॥ २३ ३ ॥ ३ ४ २ र IV याऽस्यत्यत । चेइ। शम्बरम्मदादए। दिवो २ ९ ५ र दासायरन्धयन्नयासा३स। मई। द्रता३४। औ चवा। सू२३४ताः। पिबो२३४५इ । डा॥ २३४ ॥ १६० t, हे ‘इन्द्र !” “त्वं” ‘यस्यॐ सोमस्य “मदे ” पानेन जनिते हर्षे सति “शम्बरम्’ असुरं) "दिवोदासाय राज्ञे “रन्धयन्' (रध हिंसा-संराडोः (दि० प०)] हम्सा भवसि [त्यदिति क्रिया विशेषणं(२)] तत् प्रसिद्धे यथा भवति तथा हे “इन्द्र !” “सः ” "अयं" "सोमः" "ते’ त्वदर्थ' "सुतः’ अभिषुप्तः। अत + « एव() ॥ २ ॥ १६० I, II, III, IV देवदासानि चत्वारि । (१)-"शजर" इति निघण्टे मेघ नाम (१,७)- उदकनाम सु (११२' - यश-स च २,५' पठतम् । चसुरमित्यपि से घ-नामसु१,१) दम्यते तने । (२) - यदा द पर्याय : • तं शम्बरमति मि. ,