पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० ४ सामवेदसंहिता । [५प्र°१,१,२ अथ द्वितीय । भरद्वाज ऋषिः । २ ३ १ २ २३ २ ३ १ २ यस्यत्यच्छम्बरंमदेदिवोदामायरन्धयन् । २३जसाउ। वा३। शा२३४ची। प२३४ताइ । हो ( २३४५इ । डा ॥ २ ० ॥ १५९ हे “दन् !” "ते" तथा ‘‘तच्छवो’ बलं “उपम’ ग्रन्तिकं(') । ‘देवतातये()" यजमानाय यज्ञार्थ वा(६) ‘'ग्य ऐ’ स्तवे । , “यद् ” यस्मात् हे ‘शचीपते !()” “वृत्रम्() "ओजसा बलेन "हंस" [तस्मात् ते शवो गुण इति सम्बन्धः ॥ १ ॥ १५९

  • ‘‘रन्धयः" इति ऋग्वे दोथः पाठः।।

“उपमा" यतिक आमसु धन्थ (ने इण्टकम् २,१३) -'सर्वं बलानामुपभ • तो कष्टमित्यर्थः इति वि० ।।

६ वा मतिस् (,,१४२jति स्वार्थे ततिसि स्म ।

१३. ३ ता"-इति यशनमसु दशम मेघ ए .कम् ।३.)। कभनाम(नै२१,९३) तय पतिः शचीपतिः, तस्य सम्बोधन १, २, ५ ; , २ "रैमादिः कर्म णामधिपति भत इत्यर्थःइति वि० ।। इति बि७ । ‘वत्र'इति मेघनमसु अष्ट (व शमितभी नेघग्ड