पृष्ठम्:सामवेदसंहिता भागः १.pdf/८०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समवेदसंहिता । ८०२ [५प्र० १,१,१ + शिष्ट (अदा० प०) । व्यत्ययेनात्मनेपदम्(२, १,८५) । अतएव ‘‘आशिषामचि” -इति वदू,चा आमनन्ति ) तत्र “व" सवषा मेव युमाकमर्थाय ‘तृत माय” सर्वेषां नेतुतमाय । यदा सङ्गमे आयुधानां नेटतमाय ‘धृष्णवे' शत्र णां धर्ड णशीलाय तस् । इन्द्राय अहमेव ‘सुस्तुषे’ सुष्ठ स्तौमि() ५ १० ॥ १५८ इति यमायणाचार्यविरचिते माधवीथे मामवेदार्थप्रकारे इन्दोयायाने चतुर्थाध्यायस्य चतुर्थः खण्डः ॥ ५ ॥ अथ पञ्चमे खण्डे स य प्रथमा ।। प्रगाथ ऋषिः । ३ १ र १ र २ १ २ २ १ ३ १ २३ गृणेतदिन्द्रनेशवउपमान्देवतातये। १र ५ र १ \ २ रें यदसिवृत्रमोजसाशचीपते ॥ १ ॥ १५९ - • • • • • • • •-- - - - - -

  • "उपमं भद्र इन्द्रस्य रातयः”-इति ऋग्वेदीयपाठः ।

()-चि "उषु"-इति “पुणः (८,३,१०७)'इति भव रूपम् । १५९ ऋग्वे दस्य ६,४,४९॥२३,२ ।।