पृष्ठम्:सामवेदसंहिता भागः १.pdf/७९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८२ सामवेदसंहिता । [४ प्र ०२, ५,५ अथ पञ्चमी । एतदादि तिसृणां विश्वमना वैयश्व ऋषिः । २ ३ १ २ २ १ २ ३ १ ३ ३ २ २ दुमधीर्मदिन्तरथसिञ्चाब अन्धसः । ३ २उ २ १ र २र २ १ २ एखादिवरस्तवते सदावृधः॥ ५॥ १५३ है “इन्द्र!” “विष्णवि"() विष्णौ सोमपानार्थ मागते सति अन्य दीये यागे "घ" यदि तेन विष्णुना सईपिबसि । ‘षट्सा" यदि वा “आयेॐ अपाम्पनेि “त्रिते” एतसंज्ञके राजप ' यज" . माने समं पिबसि (अंतिपूरणं) "यहा" यदि च “मरुस” च सोमपानायागतेषु अन्यदये यज्ञ ‘मन्दसे" मासि तथाप्य स्म दोयैरे व "दुभिः समैः सम्यक् माय ॥ ४ ॥ १५२ को “म” भ° सिञ्च ’ » / इति-ऋग्वेदीयपाठ । "वाध्वर्ये १५३ उत्तरार्चि कस्य ८,२,१०,१= ऋ वे दस्व ६,२१८ = ऊहे १५२८ । (१-"प्रश्नस्य णः (०,१,०८)"जसि च (१०९)" इति सूत्रे "अखादिषु इति न वचनं प्राशू भी घ9पधाथाःइति ज्ञायधनो रिक मुषः। बियर ब्रु- ‘ शत म्ये कवचषभिहं तमपैशमथनस्य स्थाने अश्वगं, सहयोगे न संतोष, त्रिशुना सह' रति न्यभम् ।