पृष्ठम्:सामवेदसंहिता भागः १.pdf/७९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ४,४,२] छन्दआधिकः । ७८७ ५ ४ २ २ ४ र ५ र २ १ र IV तमू३अभिप्रगायतेदाम् । पुरू। इनपुरूरयू ता ९ २म्। अइन्द्रर्भिस्तविषमा। विंवासारतार। आ आ २ १ ९ १ १ इन्द्र झा२४५इ । भा२३४५इः । तदाइषा२३मा३ । वा ५र र २ १ ११९१ २२३४औडवा। सन सनए२३४५॥ २० ॥ १५०

“पुरुहूतं” बहुभिराहुतं “पुरुष्टतं बहुभिः स्तुतं "तमु" ( समव इद् ’ हे स्तोतारः! "अभिप्रगायत’ अभिमुखं प्रकर्षेण स्तुध्वम् । एतदेव स्पष्टयति-‘तविषं महान्तम् () इन्द्र . ‘गीर्भि” वाग्भि: “प्राविवामत" परिचरत(२) ॥ २ ॥ १५९ स व = "" +

= =

=

" IV ओकोनिधनम् । (१)-"तविषः” -इति मम्मसु भन्नमं नैघण्टु कम् २.३ ।। (९)—‘विवासति'-इति धरिचरण-कर्म अन्तिमं पदभः,५ ।