पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८४ मामवेदसंहिता। [8 प्र० २,५,१ र र ४ ५ III इन्द्रसुनेऽसमे । क्रतू २०पुनाइ। घउथि २ र १ २ र १ याम्। विदेवाह्व२। स्यादक्षस्य। मयाञ्चषा२ः।। मझ७२६द्विषा३३ः। ओोर४४५६ । डा ॥ २६ ॥ १४॥ हे "इन्द्र !" ‘सोमेषु” सुतेष्वभिषुतेषु स स् तान् पीत्वा “क्रतु” कर्मकर्तारं “उ’ स्तोतारं () “पुनषेि” शोध- यसि() । [यदा सोमेष्वभिषुतेषु उक्थ () ऋतु ' यागं तैः सोमैः पुनने यजमानः पूतश्चारयस्]ि किमर्थं ? “वृधस्य" वर्धकस्य “दशस्य” बलस्य?) ‘बिदे" लाभाय । स तादृश “इन्द्र’ ‘महान् हि” महान् खलु (प्रत एवं कर्तुं शक्नोतीति भावः ॥ १॥ १४९ I,II कोसम् । (१)-क्रतुरिति कर्मनस (१,,)-इयमिति स्वनविजय नाम, मेण हा इव सार्की र यपदेश इति भावः। (२)-विबरणकाररूव वै वं याखतम्-ऋतु प्रति पुमोषे, पुमानिरत्र प्रत्यय ’ इष्टयः । तत्यर्थः । कीदृशं प्रति शति ? उच्यते--उक्थ्यम् प्राप्समधिगुणमित्यर्थः इति । रत भये तु पुनर्ध-ति “प्रवत्से” इत्यस्य गति-कर्म सु पठितस्थ (जै०२,१४,२०८) विकर थ-श्चत्य येन२,,८८ कृपम् । किञ्च उक्थ्यमिति प्राप्स्यगाम ख (,८,९)पठितयेति । (२)-अत्र पणे डकयमिति तुमित्यप्य विषयम् : उच्चा, पनागां शोष- संस्थागमन्धनसम्, सघाहि. शायण-सूत्रम्-"अथ यमसंस्वा , अग्निष्टोमो ) इत्यग्निष्टोमे(२) उक्थभ(२) (४) निरामो(५) वाजपेया(t ) नोर्चम(७)". नि ५५० ४७०) । (४)-'दयः" इति बल नाम तु त्रयोदशतमं नैघण्ट.कम ( ९९ ) ।