पृष्ठम्:सामवेदसंहिता भागः १.pdf/७८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७८ सामवेदसंहिता । [8प्र०३,४,१० २ ३ २ १ ऽ २ व२३। इवअ। । महान्तंवामचाइनाम्। संस्रौघे। जच्चर्षणा३१उवाये३ । ननामा। देवीजनित्रियाजी१- र र १ 5 जान रत्। भक़ौदहो। जानित्रियजा२१उवार२ । ए२ । 'जनदा३२ ॥ २२ ॥ १४७॥ हे "इन्द्र !" ‘उभे” “रोदसो’ व्यावापृथिव्यौ ‘यत्” यस्वम् ‘प्र पप्राथ’ स्वतेजसा आ पूरयसि प्र पूरणे आदादिकः (प०) । छन्दसो लिट्(*)] ‘उषा इव" यथा उषाः स्वभासा सर्व . ¢ जगदा पूरयति तद्दत् । ‘तं” “महीनां महतां देवानामपि “महा सम्”नायकम्। “चर्षणीनां" मनुष्याणामपि “सभ्राजम् ईखरम् ‘इन्द्रम् ’ ‘वा’ त्वां “देव” देवनशीला(९) "जनित्र ' साधु- जनयिनौ(९) अदितिः(५) ‘अजीजनत्’ अजनयत् (जनेर्यन्तात् , = - - - - - - - - - -



(९) -“इन्दसि लिट् (३,३२,१०५):इति पा । (२)-'राणादि-जु-यु'-इति oि या वाइ–"देव दाशाद्वा दीपनाद् यथागो भवतीति वा य देव: सा देवता"-इति ७,१५ ।। (९)-श्वाधुकारिणि तृण ति (,२११५भावः । ()—"दितिरोभा जमाना-त्यादि गैरसैः ,२३-९२) -