पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ सामवेदसंहिता । [४ प्र०२४,९ ग २ र १ मधुदुघेसुपेशसा। द्यावापृथिवीवरुण। स्याधर्मणा। १ २ १ ११ ऽर १ ग वाइ कभिताद्। अजरेचभूरि। राये३। तसउवा३ । १ ९ १ २ १ र २ २ १ १ ११ इन्दुःसमुद्रमुर्वियाविभातीर३४५ ॥ २१ १४६॥ । “द्यावापृथिवी'(' द्यावापृथिव्यो ‘धृतवतो ”() दीप्ति मत्य(२१) उदकवत्यौ(९) वा भवत इति शेषः “भुवनान” भूतानाम् ‘अभिश्रिये ” अभिश्रयणीये भवत इति सर्वत्रानु- सन्मेयम्, “उव() विस्तणे“पृथु” बहुकार्यरूपेण प्रथिते च “मधुदुघे’ मधुन उदकस्य दोग्ध्थौ()"सुपेशसा"() सुरूपे, + =A (९), (२) -चुंसवय रूपम् ७,१.३९ (२--"तेजो वै ध्रप्तम्" इत्यादिश्रुति रंवै वमथै नियामक:। (3)–"धतम्" इत्युदकनमसु दमं में घटकस १,१२ । (3--यत्व रूपम् ७,१.९९ । (५) -'ऊ नि नि यजमाम ६,९) अवयवभूतत्वज्ञ व व्यपदेशः, हृदयवे' इति वि० (७)-'चै। यह मचायेव पदक चरति, पृथियोपि उरक व हेaभूतया पद्धतिः तत्पदाम हरेश-ति वि० “मध"-इत्युदक नामसु रसादशतमं नै घञ् कम् (१.१२) (८)--"पेशः"इति अपनाभस्र दशम नैघण्टुकम् (२.०)। घ-प्रत्ययस् त्व' द पम् ७,१,३५ ।।