पृष्ठम्:सामवेदसंहिता भागः १.pdf/७७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SA ८ सामवेदसंहिता । [४प्र०३,४,१ १ २ २ १ २३म। सुवरक्तर३४इर्भः। अमा रत्याम्। जर माणा२३म्। दा२३इवे३ । दा३४५इवोईषद् ॥१५॥१४२ "वृहत " प्रभूताः "गिरः’ अस्मदीयाः स्तुति-लक्षद्वीणा वाचः ‘चर्षणधृतं’चर्षणीनां मनुष्याणा() मभिमत-फलप्रदानेन धारकं पोषकं [यदा आवषत्यनेन सर्वमिति चर्षणि बैलं(२) तद्दारकं “मघवानम्” “उक्थ्यम्’ उक्थैः शस्त्रः शसनीयं () “बद्धानं ’ वल-धनादि सम्पत्या प्रतिक्षणं वर्धमानं "पुरुहूत' बहुभिः स्तोतृभि राहतम् ‘अमत्य" मरण-श्वर्भ-रहितं “सु- ,

, दृक्तिभिः” शोभन-स्तुतिवाक्यैः ‘दिवे दिवे") प्रत्यहं “जर माणं’ स्तूयमाणं तम्() इमम् ‘इन्द्रम्” “अभ्यनूषत"() अभितः सर्वे स्तुवन्तु ॥ ५ ॥ १४२ P = = = = = = = = --- == = (१--"‘चर्षणयः".रति मनुष्थ-नामसु अष्टमं नैघण्टुकम् २,२।। (२)-पेशिकार्थ एष न तु निघ पटु तथः। वर्षणः ‘'चाथिता आदित्य" इति व नं•५.२५ ।। (२)--"इकय. "-इति प्रशस्य-न मिगु सप्तमं पदम् ३.८ ।। (B) -‘दिवेदिवे ' इत्यथर्नमान्य नैघण्टु कस् १,५।। ()--'जत".८R चेति -कमेरु सप्तमं नैघण्टुकम् । (4)–"श्रोति"-लय' ति कर्मसु कमपि शमं नैघटकम् ३,१४॥