पृष्ठम्:सामवेदसंहिता भागः १.pdf/७६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ सामवेदसंहिता । [४ग्र ९ २,४,२ च अतीव । वामदेव ऋषिः। २ २ ३ २ २ १ २ २ १ २ २ १अ २१ १ १ र २ १ २ समेतविश्वओोजसापतिंदिवोयएकइन्फ़, रतिथिर्जनानाम् । ३ १र २र २ १ २ २ १ २ ३ १र २र ३२ २ २ सपूव्यनूतनमाजिगोषन्तंवत्तनरनुववृतएकइत् ॥३॥१४० १ र २ १ १ । समाचाउ । आइतविश्वाओोजसा३। पतिमाइ दिवा२२४ः। चाहो । यआइकाई२त । भूर २२ २ १ २ यद् “उभे” “रोदसी’ द्यावापृथिव्यौ ‘त्व" त्वम् “अनुधाच ताम्’ गच्छतां त्वदधीने भवत इत्यर्थः । तदानीं “पृथिव चित्” पृथिवौत्यतरिक्षनाम (नि० १,३१८) प्रथितं विस्तीर्ण मन्तरिक्षमपि(२) + शुभात् ॐ त्वदीयाबलात्३) “ भूयसाते’ विभेति [भ्यस भये (था ० मी०) पञ्चमलकारे) रूपम्] विभी यात् भयेन कम्पतत्यधः ॥ २ ॥ १३९ ()-अथर्यविदबियररे तु पादप्रहार्थः । शिव ‘अनरोध षषरं प्रदर्शः मार्धम्, बोषेि शो। यर्थः-रति बिगररे विशेषः। (4)–“शनम्"ति पश-रसाद ' नैषट्कम् २५। (४) - -ति भावः। तया "शिखयै होट(३,४,०)"-"ये ।ौ(,,५०). 'तष शोपः परस्मैपदेषु (२,४,७-इति सूत्र-वधं पिपेण आीयम् । ।