पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५६ सामवेदसंहित । [४ प्र० २,४,२ अथ द्वितीया। सुवेदः शैलूषिऋषिः * । १ २ ३ १ २ २ २ उ ३ २उ ३ १ २ २ १ २ २ अत्तेदधामिप्रथमायमन्यवेदन्यद्दस्युर्नये विवेरपः। ९९७ ९ १ २ २ १ ३ २ २ १ २ २ २ ३ १ ५ उभेयत्वारोदसीौधावतामनुध्यसात्तेष्मात्पृथिवीचि दद्रिवः ॥ २ ॥ १३९ स्व-यज्ञे प्रादुरभवयन्नित्यर्थः । ‘उत” अपिच ‘‘क्रव’ स्वकीय हत्रवधादि -कर्मणे ‘वरे" ऐ४ “स्थे मनि” (स्थिर-शब्दादिभनिच् ५६९१२२) स्थैर्य-युक्ते स्थाने स्थितम् “आरिशत्रणां मार- यितारमिन्द्रम् आत्मनां धन-लाभार्थं स्तोतारः स्तुवन्तीत्यर्थः।। कीदृशम् ? “उग्रम्" उद्भवलम् अतएव “प्रोजिष्ठम्" श्रोज खितमं “तरो’ बलं तदन्तं ‘‘तरस्विनं” सङ्ग्रामे शत्र-बधार्थ बलवन्स' वेगवन्त वा ॥ २ ॥ १३८ ॐ “समेधस आषम-इति त्रिः । + *यदुत्रं नय”-इति ऋग्वे दोयः पाठः।।

  1. ः "यत्वा भवतो रोदसी अनु रेजते एष म०"--इति

ऋग्व दयः पाठ. ।। १३९ ऋग्वे ट्रस्य ८,८,५,१ ।