पृष्ठम्:सामवेदसंहिता भागः १.pdf/७५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५४ सामवेदसंहिता । [४ प्र०२,४,१ मषः प्रथम । रेभ ऋषिषः* । २ ३ १ ३ १ २ ३ १ २ २ १ २ ३ १ २ २ १ २ ३ १ २ विश्वापृतनाअभिभूतरंनरसस्ततक्षरिद्रजजनुश्चराजसे ३ १ २ २ २ २ १ २ २ १ र २र २ १ २ १ वे घेरेस्थेमन्यामुरी' मुतोग्रमोजिष्ठन्तरसंतरखिनम् ॥३॥ १३ । विश्वोदइ। पृतनाअभिभू। तरनराः। सजू ५ ५ १ र २ १ र २ ३ २ १

१ २ र १ २ २ र स्ततक्षुराइन्द्रजजनूः । चराजासी२३४दइ । वौदोइ । --- --


--

  • “टशोकस्थार्धम्" -इति वि० । ।

+ ‘‘नरं’-इति ऋवेदीयः पाठः।। + "क्रवा वरिष्ट' वर आमु•"-इति ऋग्वेदीयःसयण- उत्तर भावे च । । “आमुरिम्” इति ऋग्वेदीयपाठः।। S “तवसं इति च ऋग्वे दौयः पाठः । १३८ उत्तरार्चिकस्य ३,१,१४१= ऋग्वेदस्य ६,,३७५= चाहें २११३ । I त्रैशोकम ।