पृष्ठम्:सामवेदसंहिता भागः १.pdf/७३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ ९ समवेदसंहिता । [४ प्र० २,२,७ अथ सप्तम । वामदेव ऋषिः। दधिक्राव्णोअकारिषं जिष्णोरश्वस्यवाजिनः। ५ ४र र र I ओवइ । दधिक्राव्णोअकारिषम्। ओोचाइ । ओ ५ } हे ऋत्विग्यजमानाः! “वो ' युषदर्थं ‘त्यमु" तमेवेन्द्र ‘टणीषे” स्तौमि [यद्द । ‘व’ ययं “टणीत”’ स्तत वचन- व्यत्ययः()] कीदृशमिन्द्रम् ? ‘अप्रहणं"(२) अप्रहर्तारं भतना मनुग्राहकं । “श्रवसे।” बल स्यपतिं पालकं। ‘'विश्वासहं’(३) विश्खस्य शत्रो रभिभवितारं “नरं" नेतारं ‘शचिङ" यज्ञादि कर्मस्थितं() । ‘विश्ववेदसं’ विश्वं वेदो धनं() यस्यासौ विश्ववेदाः तम् ॥ ६ ॥ १२५ -- --



• • • • • I दधिक्राव्णम् । ()-‘प्याययो इल (३, ,८५' .ति विवरणकारवं वं व्याचष्टे —‘. सुता वित्यस्येदं रूपम्, मध्यम-पुरुषकवचन वाजसपुरुषकवचनस्य स्थाने दृष्टयम् ; ट" समीत्यर्थः - ति। (२)–‘केनचित् प्रकी मशक्यम्' इति वि० ।। (२)-“बिशय व मुरारेः (५., २८)" इति सूत्रस्यार्भिक-वचनात् साऽपि दीर्थः (७)-"चे","शयि" च पाठभेदेन वर्म-नामनु द्वाविंशतितमं नैघण्टु,क(,२) तत्र तिष्ठभियर्थः ।-‘शविष्ठम्”इति विवर-सुमनः पाठ, अतएव तव 'शविष्ठम् अतिशयेन अञ्जयति शयानम् । शव इत्यय-गमसु ते वि निधय९७ ।। ()-'वेदः"ऽति पूर्ण-नामसु चतुर्घ नै एकम् १०) ,