पृष्ठम्:सामवेदसंहिता भागः १.pdf/७२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१८ सामवेदसंहिता । [४प्र०२,११० ३र ४ ३ ४ ५ तमोर३४हाइ । सोमःसुतःसद । द्र२३४इइ । अ ४ ५ र र २ स्तिखधापते । मदो३४च। ३५इ। डा ॥ १० ॥११९ हे इन्द्र ! “वः” (वचनव्यत्ययः-(३,१,८) तव परिचारकेभ्यः 1 । स्तोतृभ्यः ‘य:” सोमः ‘रयिं’’ धनं प्रयच्छतीति शेषः । कीदृशः , “रयितमः” अतिशयेन रयिमान । यथा “वनेः" द्योतमानैयशो भि:(१) ‘युमत्तमः ” अतिशयेन यशस्वी । हे ‘स्त्रधापते” स्ख- धाया अग्नस्य(९) सोमलक्षणस्य पालकेन्द्र! स ‘‘सोमः ” अभिषतः सन् ‘ते’ तव “मः” मकर “अस्ति" भयति ॥ १० ॥ ११९ वेदार्थस्य प्रकाशेन तमोहार्द निवारयन्। पुमथचतुरोदेयाद्दिद्यातीर्थमहेश्वरः ॥ = इति श्रीमद्भाआपिराअपरमैश्वदेवैदिकमार्गप्रवर्तक-धी-पौर चुक भूपाल-सामाष्य धरभरेण सायणाचार्यविरचिते मघवौथे सामवेदार्थप्रकाशे म्द याने ततयाआघस दादयः यः ॥ १२ ॥ (९)–श्च भेः सबीच-पुरोडाशादिभिः" इति चि । 'खध"ति न आससु सन्नद मम नै घट क २,५।। = १ । ‘निरामयम्" इति रा० श' युः प्रवः।