पृष्ठम्:सामवेदसंहिता भागः १.pdf/७०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०४ सामवेदसंहिता । [४प्र० २,१,४ घथ चतुर्थी । अत्रि ऋषिः । १ २ ३ २ ७ २ १ २ यदिन्द्रचित्रमइदनअस्तित्वादानमद्रिवः । ३ १ २ २ १ २ राधस्तनोविदद्वसउभयादस्याभर ॥ ४ ॥ ११३ हे ‘इन्द्र !” “सुतम्’ अभिषुतं “इमं’ समं ‘पिब ’। की 'दृशं ? "येष्ठ” अतिशयेन प्रशस्यं "मदं" मदकर "अमत्यम्’ अमारकं (सोमपान-जन्यो मदो मदन्तरवन्मरको न भवती त्यर्थः ) तथा ‘ऋतस्य यज्ञस्य सम्बन्धिनि “सदने(')” Jहे वर्तमानस्य “शक्रस्य"(९) दीप्तस्यास्य सोमस्य ‘धारा’ ‘त्व' "प्रभ्यक्षरन्”() आभिमुख्येन । सञ्चलन्ति त्वां प्राप्त' स्वयमेवा गच्छन्तीत्यर्थः॥ ३२ ॥ ११२ - - - - - - - - - - - - -------



के “यदिन्द्र चित्र मेइनाति वyपाठः ।। =

= =

=

- - - ११३ उत्तरार्चिकस्य४.२,१४१= ऋग्वेदस्य४,२,१०,१= ज४१--२२,२,१e= ज जा ५,२,७ ।। (१)-खरने वैद्यक्षस्थाने, धारा, सभ्य बरन् वरम् इति वि•-सुतोऽर्थः । (२)-शक्रस्य, अंशकस्य प्रहस्य-इन थिए ।। (२)--'मि, श्वभिशष्टः ‘अभिरभासे (९,१,९१"ये कर्मप्रवचनीय, प्रतिग्रहे । समगार्थ: लां पनि बखरम् चरितबन्ध, चरक, काः ? धारःइति षिo ।।