पृष्ठम्:सामवेदसंहिता भागः १.pdf/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,१२,३] छन्दशद्धि ' क कः। अथ तनया । गौतम ऋषिः । २ १ ९ ३ १ २ २ २ २ १ २ ९ इमेमिन्द्रसुतम्पिबयष्ठममर्यमदम्। नाम। वा२३४। जानाऽसत्पतिम। पता३इम। ६ १ १९ २ १ २ ११ ११ ३ ११ १३ याये३। इयाये३ । व्या३४५। चऽ२३४५। इ४इ ड। ४इडा । ओर३४५इ। डा ॥ २३ ॥ १११ “विधवाः ’ सर्वाः “गिरः” अस्मदीयाः स्तुतयः ‘इन्द्रम्’ ‘प्र- वीवृधन्’() वर्धितवत्यः । कीदृशमिन्द्र ? "समुद्रव्यचसं" () | समुद्र व्याप्तवन्तं । “रथीनां’ रथयुक्तानां यो ऋण मध्ये ‘रथी- तमम्" अतिशयेन रश्रयुक्त' “वाजानम्" अत्रानां “पतिं’ सन्म ग्रीवर्तिनां पालकम् ॥ २ ॥ १११ • • •. --- -- गोतमें-इति वि० पाठः । - - - ----- - - -

• • • • - - - (१)--“मित्य इदमि (७,५, ८)"-इति शङ्गित्यम । ।२ - ‘समुदयमं --समुदयचभा म द य प्राप्तिकाञ्चने मनुष्येय यषः प्राप्ति यंत्र स समृदु था, मं समुद्य चमं ममृदुशाग्निसियर्थः -अनि वि० ।।