पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८६ ममवेदसंहिता। {४ प्र० २,१,५ उदातारः ‘" "" गायन्तिस्तबन्ति() { अर्कणऽर्चनहेतु मन्त्र()-युता हतरः "अ ’ म्" अर्चनीय मिन्द्र ‘अर्चन्ति" शस्त्र')-गते र्मन्त्रैः प्रशंसन्ति । ‘ब्रह्माण’ ब्रह्मप्रभतयाः इतरे ब्रा ह् णाः(५) । “घ” त्वाम् “उरेमिरे" उन्नतिं प्रापयन्ति । तत्र दृष्टान्तः-‘वंश मिव’ यथा वशग्रे नृत्यन्तः शिल्पिनः प्रौढं वंशं उन्नतं कुर्वन्ति । यथा वा सन्म(र्ग-वत्तनः पुत्र: स्वकीयं कुलं 'उन्नत कुवन्ति तद्द त् । एतमुच यास्कएवं व्याचष्ट गायन्ति त्वा गायत्रिण: प्रार्च न्ति तेऽर्क मकिं णो ब्राह्मणा व शतक्रत उदोमिरे वंशमिव वंशो वनशयो भवति वननाच्छूयत इति वेति(५,४,) ॥१॥ ११० -- -


न तदक्षरान्वित - स्वरम नाम गायब' प्रत्युप्त खानस। यस्यैवंति तु ध्यै यम् । अत एव मीमांसा न्ययम।लायां सप्तमाध्यायस्य प्रथमपादर मियी ' तमः ‘अतिदेयं बिनि- ये तुं कवतोप रथन्तम् । गथतीत्यग नयुक्त शब्दथं याग मेव धा"-इत्यादि । गथ त्रादि लक्षशतु ता वा ज णादिभ्योवगन्तव्यम् ः तथाहितदीय षष्ठ-तृतीय- खग्वे "घटाहर गायची नवम विवरःइत्येव आदि। (२)-शयतौत्यषति-कर्म म् द्वितीयं मैघण्ट कभ ३.१४ ।। (३)-खर्क देयो भवति यदे ग मधे' ति । अर्क। मन्त्रो भवति यदने नार्चन्ति च मनं भवत्यर्षति भूतानि। अर्को ऋचो भवति स धृतः कटुकिन"इति नि० के० ५,९ ।। (४)--प्रशमप्रमीप्तभेदेम स्तोत्रा में नि मर्मभेदः, होचेय शन्त्रमन्त्रः पठतं । उकम्-'श अयाज्यानुयोक्थाभिर्ह साल , रुतेऽधरम् । “ चञ्चपुत्रादिभिः सबै बहु- नाशरोन्यमुम” इति (२पपूल) (५). -'रत्यादिमधन।प्त गणस्य सूचकः इति नियम सदवनमपि पर इति भावः ।।