पृष्ठम्:सामवेदसंहिता भागः १.pdf/६६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ सामवेदसंहिता । ४०१-४,४ अथ चतुर्थी । द्य तानषिः ९ ३ २ २ २ २ १ २ ३ १ २ २ १ २ त्व’ इत्यशन्नभ्यजायमानशत्रुभ्योअभव, शत्रुरिन्द्र । २ १ र २२ ३ ? २ ३ २ ३ १ २ ३ १ ९ गूठेद्यावापृथिवोऽन्वविन्दोविभुमङ्गेभुवनभ्योराणधा ॥८४

है दद्राण' द्र। बकम् । ईदृक्सामय्यपेतमपि ‘युवान" सन्तम् । “पलितोजगार’() निगिरतन्द्र-कृपया । एव मुक्त-लक्षणं वक्ष्य- मा ग-लक्षणं च "देवस्य’ कालात्मकस्येन्द्रस्य ‘महित्व’ महवे -- नोपेतं "काव्यं' सामथ्र्य (*) पश्य हे वृहदुकथ ! (पिःस्वात्मान माम व वदति --) तथा यो जर प्राप्तोऽद्य ममार' म्रियते "म’ ‘‘ह्यः ’ परं यः “'समान" सम्यग् जीवति पुनर्जन्मान्तरे प्रादुर्भवतीत्यर्थः*} ॥ ३ ॥ ९३ ४ ऋग्वेदस्य ६५६, ३ ५,१ । (३) -'५१लत. पलिनत्वं छदत्वस्वं पक्षः णम्. यदः कहम जार. ट स्त, तवित्र स्था उत्तमपुरुषस्यैकवचन:भदम् नमत्यर्थ:' इति वि० ।। (४) कविर्मघव, तम्थ भावः काव्य कबिल भित्यर्थः, कोदो पमः कथित्व म ? उच्यते -म. हवा मङ्गलेन स्वमतानेनेत्यर्थःइति वि० ।। (७)---थारूक गवस मन व्याचष्ट --- ’वध' विधममलं ददगदमनशतं ‘घुमान चन्द्रमभं पलतः' अदित्थी'जगारशि ति म ो म्रियते म दिव। ममदित .हैि व नम् । . अथाध्यम - विधु विधमसन , नं 'ददण' दमन त ‘युवा न ' में इन •पभि: अ दा भिगति मे प्रिय १ि; 'मम् दितेयनिधी " इति निर • १०.१८ ।।