पृष्ठम्:सामवेदसंहिता भागः १.pdf/६४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ४२ सामवेदसंहिता । [४प्र० १,२,६ २ १ स्ता२३ः। शूरोना२३४धं। ताश्रावा२३४साः। चका- १ $ मा२३। अगोमा२३४ती। प्रजाइभा२३४जा। त्वन १ ३ ११ ११ २उवा२ । ए३ । उपा२३४५* ॥ १२ ॥ ८६ “य" प्रद(') ‘पाय्यःॐ यज्ञे भरण-निमित्तभूतस्ताः भी प्रसिहः “धियः " कर्माणि "थन जते" प्रयुज्यन्ते । तदा "नरो” नेतारी "यज्ञान’ सडग्रामाणां वा ‘नेमधिता” नेमधितौ यते सङ्गमे वा() यमिन्द्र "हवन्ते’’ हयन्ति । हे ‘‘इन्द्र !’ स त्व' ‘शूर " "नृषातॐ तृणां सम्भक्त(४) । ‘श्रवस' बलस्य अन्नस्य () वा ‘‘चकामे च काने कम्यमने सति ‘ओमति” गयुते « faज” गोठी ‘न’ अम्मन् ‘भज्ञ" भागिनः कुरु । ‘श्रवसश्चकाम" 'शबसवकाने’- इति पाठ ॥ १ ॥८६ -- - - - - - - - - - (१) ‘यतु यप्रत' इति थिए। (२) - प्रद्याः घालयितयाः प्राप्तश्चr: 'इति वि० (.-‘नेमधितिः' सके,म-नामठ यथोदशं मैच.कम् (१,१०, यज्ञ आमसु तु । ध्वनी । विवरणकाल सङ्ग मार्च रथ छतः । (४)-'मृषाता-अरो भवृष्य। ; ऋत्विग्वणस्ले सन्यसे मगर्भाधको छ ति मृषाति थी’ । बम षण् मभ बित्ययेदं रूपम् । ततः परस मनम्य कबयन आददेः। नृषाता-षात थज्ञ त्यर्थः इति वि•।। (४)-श्वविीच यस्येत्यर्थः ।।