पृष्ठम्:सामवेदसंहिता भागः १.pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६.३ समवेदसंहिता । [४ प्र० १,२,२ अथ द्विधा । १ २ ३ १ २ ३ १ र २ २ १ २ योनिष्टइन्द्रसदनेऽकारितमानृभि:पुरुकुतप्रयादि। ३र २ र र ३ १ १ ११ रचियो। ओ२३४वा। च३४। औचेवा । ई२३४५॥ ॥ ३६ ॥ ८१ "ईम्" अग्रम () “इन्द्र:” "अस्मिन् " अभिषुते सोमरुपेऽन्धसि । "‘जनुष '(') स्वभावत एव “न्यूवोच” नितरां सङ्गतो भवति() (उच समवाये[अथ प्रत्यक्षस्तुतिः()-हे "हर्य श्ख !(°) ‘त्वा त्वां ”‘थः” स्तवैः हविर्भिर्वा "बधाममि’ बोधयामः । ‘‘अन्धसः’ समस्य "मदेषु" "न" असम (कं "स्तोमं" स्तोत्र' "बोध" बध्यस्व ॥ १ ॥८१ * (- - - - - - - - - - - - - - - - = क + = + (३) -निरुक्तं तु ‘ईम्-इति पदपूर्ये व्यवस्थितम्, तथापि - ‘यथ थ प्रयऽथ ऽसि वरंषु प्रवेषु वाक्पृहा याग हन्ति पदपूणजे मिना।चरं धगीक: कमी भिडिति " में•२८ त एव भिति पादपरण'-इति वि• ।। ()--अनुषेति तृतयैकवच कमिदं पञ्चम्य कय स्थाने दुय्यम्, पञ्चमी निर्देशक प्रभति बाबषःजन्ममः प्रभति' इति वि । (५)--'उवच उक्तवान् इति वि० ।। (९) गधेति मध्यम पुरुषयोमादित्यर्थः । तथाहि-"षय प्रत्यक्षता मधम पर योगावमिति ब्रूतेन सचे नात्र"-इत्यदि नि००.२ ।। (७)-श्री हरिवी यो यस्य. हे दश ।। =

=




== = =

  • ॥ इति अईः प्रपाठकः ॥