पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९४ सामवेदसंहिता । [४प्र°१,१,६ अथ षष्ठी । अस्याः परस्याश्च वामदेव ऋषिः । * २ २ २ १ २ २ २ २ २ २ १ २ २ १ २ यदिन्द्र शासअव्रतंचावयासदसस्परि । ३ २ ३ १ २ ३ १ २ २ २ ३ १ २ अस्माकमाशएमघवन्पुरुस्पृधे वसव्ये अधिबईय॥।ईदृ । २ १ ४९ - ५ २ र 'I यदिा२३शास अव्रताम्। यावयास। दा:- सास्पारो। वार२। अस्फाकामी । वा३२। मघवन् । पुरुस्पृधे। बा२२। वसाव्यायौ। वा३२३। धिबो२३४ वा । यथ्योवाइ ॥ १८ ॥ ६६ हे "इन्द्र” ! "यद्’ यस्मात् कारणात् “शास”(१) शिवणी यानां यज्ञविरोधिनां शिक्षकस्व तस्मात् कारणात् “सदस” अस्मद्याग छहस्य ‘परि” परितो वर्तमानम् “अव्रतम्” अकर्माणं यागविरोधिनमित्यर्थः । “यावय” दरं निःसारय । अपिच-

  • "नेर त्रघम थर्षम्" इति विश्व

२ १ २ = = क +आ = क + क = ६६ अरण्य के ३,५ ६ । | तौग्घयमम। ( : शमयन इन निकै