पृष्ठम्:सामवेदसंहिता भागः १.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,७,१] इन्दशार्चिकः । ५८७ २ १ त्वानौ। बओ३४धा। यरोर३४वा। धा५सोई - हाइ ॥ १३ ॥६° (अचंतिकर्माणं(') मां पूजितं कुरुथः। किमर्थ' ? "वसुत्वनाय " व्यापनाय ‘राधसे"() धनाय च उभयोश्नभायेत्यर्थः॥ १० ॥ ६९० इति श्रीस्थकाषायं विरचिते आधीये माम वेदार्थप्रकाशे अद्ययार्थाने इमौथस्वाध्यायस्य षष्ठः खण्डः ॥ है ॥ अथ सप्तम खगड़े में षा प्रथम । वसिष्ठऋषिः। ११र २ ९ १ २ ३ १ २ इमइन्द्रायसुन्विरेसमासोदशाशिरः। १र १ ३ २ ३ १२ २ २ २ २ २ ताआमदायवन्दस्तपनयेदरिभ्ययाद्यकआ ॥१६१ ( -- - - - - - - - - - - ६१ ऋग्वे दस्य ५,३,१०,४ । (१)--‘दयनिद यते' वा धातकर्मम् र कविं नित में घट में नि•३.।। (१-चतुर्योजनमिद तसेचैक घथम स्थ स्ने दृश्यम्' नि वि० ॥