पृष्ठम्:सामवेदसंहिता भागः १.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८२ सामवेदसंहिता । [ ३ प्र० २,५,८ यथाgभं । भर्गऋषिः । २ १ २ २ १ २ ३ १ २ ३ २ ३ १२ १र उभयभटणवच्चनइड्रोत्रर्वागिदंवचः। ३ १ र २ २ १ २ सत्राच्यामघवलोमपीतये धियाशविष्ठआगमत् ॥ च॥ ५८ २ १ चइरस्याया२ः। आइन्द्रोवारी२। विरो२३४वा। ण्यायोददइ ॥ ८ ॥ ५७ t ८ समस्य “मई’ सति त्वमस्मदीयः 'प्रजाः" “पाहिजे रक्ष । “यः” इन्द्र “हय:” अखयोः(') “सं मिझः" ख-रथे संमियथित "इन्द्रो वो हिरण्ययः” हितरमणीयः यस्य् रथे हिरण्ययी हिरण्मयः । त "मैं ये हिरड्य इन्द्रो वजु चिरण्ययः"इति छन्दोगाः । “थैर्यः सुते सचा वज़ौ रथो हिरण्ययः- इति बढचा ॥ ७ ॥ ५७ २०२ - - - - -



--- ५८ उत्तरार्चिकस्य ५,११४,१= ऋग्वेदस्य६,४,३५(१८१ = ,२,१६--१ ८,२,७। (१)--‘हरी इन्द्रस्य्-इति मि•१,१५,१ ।