पृष्ठम्:सामवेदसंहिता भागः १.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५e सामवेदसंहिता । [२प्र•२,५,७ चाथ मनमी। मेध्यातिथि ऋषिः । ३ १२ २१ १ २ २ १ २ पाचिगाश्रन्धसोमदइन्द्रायमेधातिथे। कर्तझता "जरेत" स्तूयात् । ‘आदित्” अनन्तरमेव तस्मिन् आने इत्यर्थः। ‘बर्णं” पापस्य वारकं(१) ‘विव्रतानां " विवि धानां कर्मणां ) "धत्तूर्’ धारकं वरुण-नामानं देवं "वपा " विशेषेण रचिकया "गिरा” स्त, त्या "वन्दे त" स्यात् । यदा यजमानार्थ मुहूता स्तौति तदा वरुणमेय स्तौतीत्यर्थः । अथवा “मह्यं प्रभिमत-वर्धित्रे वरुणाय तत् प्रीतये “यदा कदा च” यस्मिन् कस्मिंवित् कलं त त्यहमत्यः’ स्तोतोड़ता “जरत " स्तूयात्)। "श्रादिदनन्तरमेघ" यजमानोऽपि उत-लवणं स्वयमपि “विपा गिरा ” ‘वन्देतॐ नमस्कुर्यात् « ।

स्तू याद ॥ ६ ॥ ५६


--- P = - -

  • 'वत्स इन्द्रमाही-पूति वि।।

(१। ‘ब णः श्रोतfत मत नदि ने • १०, २। (६ " 'ब्रहम इनि कम मास स मनभं पदम् (नि०२,१ ।। १३ - करने ' इति अचंति कर्मसु मन’ पदम मि•३.