पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प°३.६२ छन्द आच्चि कः । ५८१ थथ द्वितीय ने वसिष्ठ ऋषिः । १ ६ २ १ २ ३ २३ ३ १र ने र मोघुत्वावाघतश्चनारेअसन्निरीरमन् । ३ १ ग ग ३ । च । आशजेतारश्ह्इतारमुह वा२३हो। रथी। त १ २ ३ ३ ३२ १३ ५ र । मारेम। अनूत्तष्ठन्तु । ग्रिया३ । बोर्वान्पशे १ १ ११ वा। स्तौ३षा२३४५इ ॥ ३४ ॥ ५१ हे अग्नप्रदोश्रा जनाः । "वी " यूथम् "अजरं " जरा रहितं । ‘प्रहे तारं ’ शबूणां प्रेरकं "अप्रहितं केनाप्यप्रेिषितं “प्राश" वेगवन्तं-“जतार " शत्र ण । “हेतारं ' गन्तर । ‘रथीतमं ’

  • १५

« रथिनां श्रेष्ठं “अत त्त” केनाप्यहैिं मितं । “तुग्वध" उदकस्य') बर्धयितारमिन्द्रम् “'ऊत’ ऊल्ये रक्षणाय ‘इतः " कुरुत पुरू स्कृतेति यावत् ॥ १ ॥ ५१ (१)--तुपल ५दकनभ स कान लिनस ने aटकभ । १,५) यत्र यत्र पठ ॐ षभ रामस्य प्रन कम ऊक नम, भंवे इंधण्ठे न pि। अनि धा यम् ।