पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ सामवेदसंहिता । ३ प्र०२, ३,१० अथ दमौ। कलिदृषिः । ३ १ २ ३ १र मेर ३ २ २ १ २ वयमेनमिदाह्योपैपेमेड्वणिम्। इमा२३न: । अलर्षेि । युओखजकृन्। चाउवा। पुरन्दा२३ । प्रगायात्रा २: । अगा२३ । साइपूर- ५ र र ३ ११ १ १ ३४औचोवा । सु२३४५ ॥ १३ ॥ ३९ है "इन्द्र” ! 'क्क" कुत्र देशे “इयय” गतवानसि पुरा ? ‘वे’’ कुत्र व "प्रसि" भवसि इदानीं वर्तसे ? “पुरुत्राचिडि" बहुषु हि ‘ते’ बदोयं “मन:’ सञ्चरति । हे "यु भवत्” युक- कुशल ! । ‘खज"युद्धस्य कत्र्त () हे “पुरन्दर" असुरा- णां पुरां दारयितॐ इन्द्र! “अलर्षि" आगच्छ(९) । ‘गायत्र: () गान-कुशला अस्मदीयाः स्ततरःीप्रगासिषुः” प्रगायति स्तुव नित। (अलये तत् दाधत्र्यादो(५निपात्यते ॥ ८ ॥ ३९ - - - - - - - - - - - - - - - - - - - - (१)--खजेति निघवे भसनमसु ऊनचत्वारिंशत् पदम् (१,११ ) (२)- धनुर्यति' क्ति मिघ | ति कर्मसु दधते (२,१४) । (३)--'मन्त्रः- इति वि० । (५- दाधन दर्श िदडर्षि वोभूतु तेतिहै ऽ सर्वाः ऽऽपम खत् शंसनिष्यद त् करिकन् लिनार भरिभत् दविधतो दविद्युना तौरमसः अरीमुपतं वरीष्टजन् ममंथानमसीति च ( पा० | ५।१४ ॥