पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५४ सामवेदसंहित। । [३म०२,३,६ १ २ र. आइतवाचित् । यश्चइताशो। युपाउवा३ । ऊ३४ पा। जमा २छ। आइन्द्रो २ह्री२। युयो२३। जा ट्र र १ २ ३४औौदोचा। ज३२३४पा ॥ ६ ॥ ३६

  • ‘दो बाय" ! नित्येन्द्र! सः ‘अदेवः” इन्द्राख्य-देव-रहि

तः "ग: " मर ण-धम मनुष्यः ‘म’ सवे() ‘ईषम्" अन्न नापतत्’ न पानेति । 'योमर्यः” यस्येन्द्रस्य "एतग्वाचित् एत W = व व खो भरोऽभिमतदेश गमनाय मः ‘एतशः" एतशै(२) ‘जोजते" यजति रथे, यज्ञ' गन्तुम् । (यथेन्द्रो हरो युजो- जते न स्तंति न न प्राप्तोति समन्वयः । .. “अपतन्" ‘श्राप " इति च पाठौ। ‘एतशः-एत शाः"-दति धाठौ ॥ ६ ॥ ३६ (१) मौरिति पटएर प: -ति वि > । . १२ ) ६५भिति निघण्टे घस्रनामसु चतुई शम् पदम् (, ९ (३) ः य।' इति मि६ । वस्रनामसु नवमम् पदम् ‘तर-इति च दशमम् ।।