पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४२ मामवेदसंहिता । [३ प्र० २२१० अथ दशमी। भरद्वाज ऋषिः” । १ २ ३ १ २ ३ १र र २ १ २ २ १ २ यदिन्द्रनाहुषोघओजोनृम्णवऋष्टिषु । १ २ १ २ २ वायी१च२३न् । चैवा३दाइ । पराइ स्तोभत्ता२३। च ५ र र वा२हा । रझार३ । सारता२३४औ होवा। दीर्३४ शः ॥३१॥ २९ हे “व त्रहन्” “त्वा त्वां वयं “घ” खल् “सतवन्तः"(') " सोममभिषुतवन्त: “आपोन " अपइव प्रवण मभिगच्छमः९) । ‘पवित्रस्य” सोमस्य प्रस्रवणषु “वृत्तबर्हिषः" स्तीर्णा-बर्हिषः स्तोतार व त्वां पर्युपासते ॥e ॥ २९ - - - - - - -------- ---

  • ‘सं युराह-इति वि० ।।
  • "आv ओजो"इति ऋक्पाठः।।

-


--- नेि के बावज । (१-चि नावन्त इति दीर्घः पूयते । (२) ‘तदुक्तम् भवति । यथा आपः नवीनश्चरेण स्थानेषु दीपं परिचय यथयतिष्ठते तद् वीं लोनार बां पवित्र व्यवतिष्ठाम इत्थः"इति वि० ।।