पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,३,७] छन्दश्रार्चाि करी । ५३५ थ असे । वसिष्ठ ऋषिः । १ ३ १ २ ३ १ २ ३ २ २ २ २ १ २ इन्द्रक्रतुन्नद्धाभरपितापुत्रेभ्योयया। १ २ ३ १ २ २ १ २ २ १ र २र शिक्षाणोअस्मिन् पुरुहूतयामनिवज्योतिरशीमचि ॥॥२७ हत्” साम ‘इन्द्राय” इन्द्रार्ध “गायत" अस्मदीये यज्ञ गान «. कुरुत । “ऋतावृधः" ऋतस्य सत्यस्य वा वर्धका विश्वेदेवाः अङ्गिरसो वा ऋषयः ‘देवाय" द्योतमानयेन्द्राय “देव” देवन शीलं') ‘जाटवि’ सर्वेषां जागरणशीलं२) ‘ज्योतिः सूर्य ‘येन साम्नाम् “अजनयन् (२। ’ इन्द्रार्थमुदपादयन् तत्साम गायक तेति ॥ ६ ॥ २६

  • ‘शक्तिरिन्द्रमाहइति वि० ।

२७ उत्तरार्चिकस्य ६, ३, ६,१ = ऋग्वेदस्य ५,३,२१,६ = ऊ २,१७ ।। (-कोदशे पुनः न, निरुपम् उधर यमः ? 9थते--देने' द्वितीया तोयार्थं यया, देवेन सोमेन संयुतम् । (२) निगीतिकरवं न आगराक्रम, अत्यन्तीति अभिन्यथइति वि० ॥ (२)-‘जनितान्, आरोपितवानित्यर्थः इति वि० ।