पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,३,६] छन्दञ्चिकः । ५३३ अथषष्ठ । ३ १ र २ २ १ २ २ १ २ वृददिद्रायणायतमरुतोट्टत्रयन्तमम् । ३ २ ३ १ २ २ १ २ २ २ २ २ २ १ २ येनेज्योतिरजनयन्नृतावृधोदेवन्देवायजाद्यवि ॥ ६ ॥२६ १ र २ I सांत्वाहिन्व। तिधाइताभी३ः। तारेइ । भार ५ र र १ १ १ र २ ३४। औौ वा। सश्रबमेहै। सांत्वारिण । तिधा सामलक्षणं स्तोत्र' “प्रार्चत” प्रोचारयत() । ततो ‘‘वृत्रहा" वत्रस्य मेघस्य(५) पापस्य वा हन्ता । 'शतक्रतुः’ शतविध-कर्मा बहुविध प्रज्ञो वा इन्द्रः शतपर्वण” शप्त सङख्याक-धारेिण वञ्चेण एतभ्रामकेनायुधेन वा “वृत्त्रम्" अपामावरकं हास्य मसुर() “हनति’ युषाभिरभिष्टतः सन् हन्तु (हन्त लेंटडागमः() ५२५ t, = =

= = = = =

= = P = - - - - - - - - २६ ऋग्वेदस्य ६,६,१२,१ = आरण्यके प्र० १६ - दि डि ०२ I संघषस, विथवसःसत्य श्रवसः, वसी । (२)- -‘त्रश्न समलक्षणसङ्गम्, प्रार्चत प्रकर्षेण स. ल इत्यर्थः-इति वि० प्रकति गनाथःबजगामनु च दृश्यते नि०२,२,२) । (४)–ह्म इति निचौ मेघनामह चाष्टाविंशतितम् पदम १,१० (शशुरति ष निघ र ऊर्मावि ममम ५५' १,१०॥ 8-मेंधनमष्ठ ()- 'बेटोजाये (,,५४)" इति प• ।