पृष्ठम्:सामवेदसंहिता भागः १.pdf/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ २ ६ सामवेदसंहिता । [३प्र० २,२,२ ३ ५ ३ १ २ ३ २ २ २ २ १ २ स्तोतारमिन्मघवन्नस्यवह ययेचवेवृक्तबर्हिषः ॥ २ ॥ २२ १र र र सुरेभ्यः उहुवा२३हाडू । स्तोतारमिन्मघवन । स्या र १ बड़या२ । उहुवा२३इइ। यचत्वा२३इव। उहुवा _ १२३इ। तब चै२३इष३४३ः। ओर३४५इ । डा ॥५२२ हे "इन्द्र", ‘स्वर्गान्” सुखवन् स्वर्गवान्वा() ( अथवा स्वःशब्दः मर्श-पर्यायः२) सव भत जातम् अमन एवत्पन्नत्वात् तद्वान्२) ) एवं गुण स्व ‘या’ यानि ‘भुज' भव्यानि धना नि "असुरेभ्यो’ यलवङ्गो राक्षसेभ्यः ‘‘भरः” आहर: तान् हत्वा अहूतवानसि (हू ग्रहोरिति भकारादेशः) अतएव हे ‘मघवन्” ! धनवन्निन्द्र ! ‘अस्य" (अन्वादेशी प्रशादेश) एतस्य आहतस्य धनस्य दानेन ‘स्तोतारमिन्" तव स्तोत्रकारिणमेव 'वजय" दृष्टिमन्त ' कुरु । ‘ये च” अन्ये यष्टारः “त्वे " त्वदर्थ(५) ‘वृक्तबर्हिषः" स्तो ण बहिषो भवन्ति तांश्च 'धनेन वध य ॥ २ ॥ १२ .

- - - • • • • • • • २२ ऋग्वेदस्य ६,६,३६,१। (a)- सःशदो निधये प्रथम-चतुर्थे दिवादित्यथ च माधारक नाम से प्रथमं पठिनम्। खः सुखमिति तु प्रभिइन् । २ सदं श,इव व नैरुक्ते नचैव व्याख्यान है । (२)--खरो धन-वचनः, तद यस्यासि में सर्वत्र प्रथमैक बचनमिदं पञ्चमी पश्चगस्थाने दृश्यम् ; खर्पर्यः धनमः। कथः पुनः सर्वथःउपत असुरेभ्यः सकाशादित्यर्थःइति बि० ।। (७)--य इति “यस्य च भावेन भावश व ण (९,३.३०" इति सप्तमी।