पृष्ठम्:सामवेदसंहिता भागः १.pdf/५२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता। [३:०२,.१ ४३४ ३ १ र २ ३ १ २ ३ २ ३ १ २ २ १ २ भगंजयित्वायशसंवसुविदमनुश्चरामसि ॥ १ ॥२१ आरइविमा२३४द्दः। श्राइन्द्रविश्वा । भिरूतिभिः। अर १ ३ इचिमार३४वाः । भागमहित्वायशसम् । वसूविदम्। श्रा- इदिमा२३४दाः। अनु१२३। आ२३इचिमा२३४हः। १ १ र चरामा२२मा३४३इ। २३४५इ। डा ॥ १२ ॥ २१ '९ हे "शचीपते '! “इन्द्र” ! “शनिध() देहाभिमतं । ‘विश्वभिः” सर्वाभिः स ह हे ‘शूर” !‘भगं न'(९) भाग्यमिव । ‘यशती" यशस्विनं । ‘वसुविदं धनस्य लकं ‘‘त्व' त्वाम् ‘‘अनुचरामसि” परिचराम इत्यर्थः ॥ १ ॥ २१ २१ उत्तराचि कस्य ७, २, ३,१ = ऋग्वेदस्य ६,४,५,१८५= ऊहे एका ० १८ ए० हि९ ६ अष्टा० बि० ११ ॥ (१।-'शचीति कर्म नाम (मि० ९.:२२ २ १ २ र्व कम या ज्योतिष्टोमादीना मधिपतिभत ".इति वि० । । (२)-शर्धनि था। च अकर्मसु पञ्चमम् नि• ३, १e ।। (२) -‘न शब्द उपरिष्टादुपमाधीयःवस्तुपञ्जर्यस्य सम्पूयर्थं प्रयोग इति पद पूरयः। पालन-सहितं धनमित्यर्थः'इति वि० ।।