पृष्ठम्:सामवेदसंहिता भागः १.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ २२ समवेदसंहित। [३ ५९२,१,१० २र २, १ र र र २ दाहोद । आर२४पी । त्वनःप्रपित्वे तृयामागदि। श्री- ३ र २ १ ५ ग र ३४। हावइ । कण्वे २७२३ । साचा२३४अहेवा ।। २ १ ११ ११ पिबाई२३४५ ॥ ८ ॥२० ‘गौर:” गौरगः) “टयन " पिपासितः सन् “अअप ” ग्रन्निरुदकेः (यत्ययेनैकवचनम् । जछिदमित्यादिना(,११७१९) विभक्ते रुदात्तत्वम्) “कतं ” सम्पूर्णत्वं कृतम् “इरिणं” निम्तु ॥ तटाक देश ‘यथा येन प्रकारेण “अवैति" अभिगच्छति (श्रव- शब्दोऽभिशब्दस्यार्थे) अभिमुखः सन् शीतुं गच्छति । तथा ‘आपित्व ’ वन्धत्वे (९) “प्रपित्वे” प्राप्ते सति , हे "इन्द्र" , त्व "नः" अस्मान् “तूओं" (क्षिप्र नामैतत्) शीघ्रम् “'आ- गहि' अगच्छ । आगत्य च "क कगवेषु ’ क णव-पुत्रं ष्वस्मासु "सच" मह एक -प्रयत्नेनैव विद्यमानं सर्व” सोमं ‘स’ सुरू "पिब"(२) ॥ १९० ॥ २९ इति गोमायणघ विरचिते माधवीये ममवेदार्थप्रकाशे योज्यायाने त तथाध्यायस्य द्वितीयः खण्डः ।


-



(0“‘भौः रसः सिंहः याघ्रो या' इति वि०॥ (२)–‘पित्वे चापानचेनि वि० ॥ (२)-कष सप्तम्या च$धधममिदम् ॥था. बडुवचन स्थाने प्रष्टव्यम्, कर्मेधा- दिभि रजोये लिभिः मुच सह पिबा सोमम् इति वि०। कति भिधण्ये मेधावि मामसु सप्तमं पदम् ९, १५ ।।