पृष्ठम्:सामवेदसंहिता भागः १.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ सामवेदसंहिता । [२प्र० २,१,८ ३ १ ३ ३ १ २ २ २ २ १ र १ पावकवणःश्चयोविपश्चितोऽभिस्तोमैरनूषत ॥ ६॥१८ ४ र २२ २ र १ ९र ईन्नुयाःममा । पावकवर्णः शकुचयोविपश्चि। ता । १ २ २ १ र र २ औरहे। आऔ२चे। अभिस्तोमैर्नै२ हुघाइ । १ ४ ५ ३३वा। घता। औदोवा । ६५इ । डा ॥४॥ १८ • हे ‘पुरूवसो” बहु धनेन्द्र! ‘मम” मदीयाः "इमाः" “गिरः शस्त्र-रूपा वाचः ') “व।” त्वां “वर्धन्तु’ बर्चयन्तु । तथा ‘पावकवर्ण:" अग्नि-समानतेजस्का: अतएव “श चयः अहः “विपश्चितो” वि वांसः उद्गतारया) "स्तोमैः” म्तोत्रे वै हिष्पवमानादिभि:() “अभ्यनूषत" त्वामभिष्टवन्ति (उ स्तुत कुटादिः ।। ८ । १८ १८ उत्तरार्चिकस्य ७,३,१८६१ = ऋग्वेदस्य ५,७,२५,३ = ऊ हे इ० १०-अष्टा० दि ० ५ । -- (९)--चप्रशीत मन्त्र इत्यर्थः ।। (२) विषfथत् इति निवषयै षडश परम् २. १५ । (९ --प्रशीतभन्नः उपाजे रायता भरः-इत्येवमादिषु अव त। ढोन्न-प्रकारे . • ओथमजैः अश्वगनर में एव गृहैरित्यर्थः। बहिष्पवमानादिभि रित्यादिपदत् 'चा ईशोध' न ५ वमन:' इत्यदयो यथा ।