पृष्ठम्:सामवेदसंहिता भागः १.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ३,२,३] छग्दप्राचि कः । अथ तोया(१) १ २ २ २ १ २ ३ २ २ १ २ २ १ २ आत्वामचखमाशतंयुक्तारयेद्धिरण्यये । २ २ २ १ २ ३ २ ३ १ २ २ १ २ ब्रह्मयुजोचरयन्द्रकेशिनोवइन्सोमपीतये ॥ ३ ॥ १३ ५ में २ १ २ I आत्वामह। घमाशा१ता २म । युक्तारथेचि- १९ । १ २ रण्यये । ब्रह्मायु१ २: । दरयइ । द्रकाइशा१इन२ः १ २ " र वदान्स२३। मारपा२३४औदोवा। ता२३४ये ॥ २३॥ द्रव्यात् ‘ऋते चित्” विनापि(९) ‘जतुभ्यो ग्रीवाभ्यः सकाशात् “आतृदः’ आतर्दनात् आरुधिरनिस्रवणात् “पुरा’ पूर्वमेव ‘मधि" सन्धातव्यं तं ‘सन्धात" सं योजयिता भवति । ‘मघवा ” धनवन् “पुरूवसुः” बहु-धन' स इन्द्रः ‘विहृतं" विच्छित्रं तं “पुनः “निष्कर्ता" संस्कतो भवति(°) ॥ २ १२ ५१ ( अपि “प्रशथस्यर्षम्' इति वि० ॥ १३ उत्तरार्चिकस्य ६२-५,१ ले ऋग्वदस्य ५,७,१ ४,४ = आरण्य प्रथमे द्वाविंशतितम् = ऊहे स० १५--प्रष्टt वि० १२ -त्रयोवि० ऋ० ३ । । भारद्वाजम । (२)–‘ते य , चिदिति पदप र सः'इति वि•। (२)भयात् । तं वयं सुमति भावः।। ६ ४ क,