पृष्ठम्:सामवेदसंहिता भागः १.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,२,१] छदआधिकः । ५०३ । ४ । १५ र ७ सदावृधाम , । आइट्रा२िनया२ । शं वैश्वगूत्तीवासाः ४ र ५ ५ २म, । अधा २३१ । ०२३ध३४। कुञ्चोवाः। ऽण णु १र ९ १ १ १ १ मोजसा२३४५ ॥ २१॥ ११ ‘'त" यजमानं “कर्मणा’ हननादि-व्यापारेण (') “नकिने शत्” नैव(२) व्याप्नोति । । यः ‘इन्द्र" "चकार” इन्द्रमेवानु- कूलं ‘यशैः” साधनै: कृतवान् । कीदृशमिन्द्रम् ? “सदावृधम्" 'सर्वदा वई कं। "विश्वगूर्त" सधैः स्तूयम्(५)। ‘‘ऋधस" महान्तम्') ‘श्रोजसा " बलेन “प्रधृष्टं’ अन्ये धर्षितु मशक्यम् । ‘शृणु" शब् ण् धषकम् ॥ “धष्णुमजप्त""धष्ण्वोजसम्”इति च पाठी ॥१॥ ११ - - - - - - (१)--'इत्यात्मिकेन' इति वि• । (२)-'न कश्चित्रक्षः पिशाचादिः-इति वि० । (२) -ऽययं अशिर्वि-एव अय्यः अनणी' नः पापंथ, विनाशघनत्ययं ' नि वि० । ‘भश् न्न'इनि थाग्निकर्मसु धर्मम् पदघ २,१८ । (५)-‘सर्वश य य बद्धथ घटतम्' इति विं• (७ -भवःइति स ब्रामतु दशमं पदम् मि० २, ३ ।। ५ ५

  • ‘शोध"-इति सा • पाठः ।