पृष्ठम्:सामवेदसंहिता भागः १.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प्र० ३,१,८] छन्दआर्थिकः । ४७ भर्ग : षिः । २३ २ १ २ ३ २ उ ३ । २ त्वङ्ङ् द्विचेरवेबिदाभगंवसुत्तये । १ २ ९ १ ३ १ २ र ३ ९ ३ १ २ k 6 उद्वृषस्खमघवनाविष्टयउदिन्द्राश्वमिष्टये ॥ ८ ॥ ८ प्रभतिभिः थपणद्रव्यै र्थं तस्य(?) "नः " अस्मदीयस्य “सुतस्य' अभिषुतस्य (क्रिया-ग्रहणं कर्तव्य मिति कर्मणः सम्प्रदानत्वाच्चतु- येथे घसी) द्वगं सोमं (५) "पिब() पीत्वा च "मत्स्व" मत्तो भव अपि च “सधमादी” सह माद्यन्ति देवा अत्रेति सधमाद्यो यज्ञः तस्मिन् सहमादयितव्यं यन्न त्वम् "आपिः', आपयिता() ‘‘वधः सन् "नः" अभ्शकं “धेरै वर्धनाय “बोधि” बोध्यस्व । ‘‘ते’ त्वदीयाः “धियः ” बुद्धयः अनुग्रहात्मिकाः अस्मान् स्तोष्ठन् ‘‘अवन्तु" रन्तु ॥ “सधमावे"-"सधमाद्यः-इति च पाठी ॥ ७ ॥ ७ ८ उत्तराधिकस्य ७,३,४,१ = ऋग्वेदस्य ६,४,३+(१९४८),२ = ज हे ए० १६ - -द्वाविं० १८+ ऊ वे ष० १ ८ । (९)--गदे मात्र * ¥ * उदकन्य चन्, इतः नैfिीक्षितस्येत्यर्थः ' इति वि• (१)--'मुक्त स्थाभिषत स्ट शोमस्थ, यतो भिई शत्र श्कईशमिति वाक्यशेषः इति वि० ।। (९)--झाचि पिश इति दीर्घगमःपाठः ‘इचक्षिङः (४,५,१२५)' नि रीर्थः । (४)--'वापिः स्यान्न'-ति बि० । पुनःनति प्राप्ति कर्म हा गड म् नि०१,५८ ।। ६३ क,