पृष्ठम्:सामवेदसंहिता भागः १.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४e सामवेदसंहिता । [३प्र०१,५,५ २ ४ ५ या२३इ । वृदङ्गाय२ । ता२३४ः। सुतसोमे अ । वा ३ २ २ाइ। हुवाइभरौ। वा३४३यो३ध्वा । नकारिणाम् । च!इ। डा ॥ ७॥५ न ह ऋत्विज ! “बः” ययं "तरोभि" वेगवद्भिरवैरुपेतं वेगे . b

रेव वा।(१) ‘विदहसु" वेद्यद्वसु धन-वैदकम् ‘इन्द्र" ‘सवाधः ” वाधा -सहिताः) “ऊतये रक्षणाय ‘वह’ सामैतस शुकं ‘गायन्तः सन्तः परिचरतेति शेषः । कुत्रेत्युच्यते ? ‘सुतसोमे” अभिषुतसोमके “प्रध्धरे" यज्ञे सोमयागे । अहं च तदथ “दुवे’ आह्वयामि । कमिय १ ‘भरं न ” भर्तारं कुटम्ब-पोषकं ‘कारिणं" स्ख-हित-करणशीलं यथा, स्व-हित-करणयाद्यन्ति पुत्रादयःतद्वत्() तथाभूतमिन्द्र हुवे इति ॥ ५ ॥५ - -




--- - -- - --- -- - -- - - --- - (१)-तरोभिः आत्मयैर्य लेः इति वि० । तरति वरुनमस्र पञ्चमम् ।। (२) -‘सणधः मदीयाः ऋत्विजः इति वि० । सवध इति ऋत्विङ्-नामसु सप्तमं पदम् भि०३१८ ।। (३)--वि०गथे 'भरेकारिणमिति, पाठः किल भरे -इयरय सङ्गमे इति, कारिणमित्यस्य सङ्गमकारिणं, प्रतिघोरमित्यर्थः । इति उत्तम-परुषेक बचगड प्रथम-पुरुषबहुवचनस्वयं । तथाचेत.--यथा खाने थोश प्रतियोदरं महत्। या भ म यति, महदायतीत्यर्षति भरेति मिषले -नामसु परम पद११७॥