पृष्ठम्:सामवेदसंहिता भागः १.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ सामवेदसंहिता । [३ प्र० १,५,४ हं ऋत्विग्यजमानाः ! ‘दस्मै ” दर्शनीयम्() ‘ऋतीषह म्” ऋ तयो वाधकाः शत्रवः तेषा मभिभवितारौ()। पुनः कीदृशं ? “‘वसो " वासयितुर्मुःखस्य विवासयितुः (यह, वस: पात्रं प्रति वसत(), तादृशस्य “अन्धसः सोम-लक्षणस्यान्नस्य() पानेन ‘मर्दानं" मोदमानं “वः " यष्टव्यत्वेन युगसम्बन्धिनं तं तादृ- शमिन्द्र गौर्भिः स्तुति-लक्षणाभि र्वाग्भिः ‘अभि नवामहे (न स्तवने, नु शब्दे) प्रभिद्रुमः। कुत्र ? “स्वसरेषु"॥ [अत्र यास्कः (५,४). -‘स्वसराण्यहानि भवन्ति स्वयं सारीण्यपि वा स्वरादि त्यो भवति स एनानि सारयतीति सू-नेतकेषु दिवसेषु") वय , मभिष्टमः अभितः शश्यामः] तत्र दृष्टान्तः - ‘'वत्स न " यथा धेनवो नवप्रसूता गावः स्वसरेषु (सष्ठ, प्रस्यन्ते प्रेर्यन्ते गावो ऽविति स्वसराणि गोष्ठ|नि तेषु) वत्स मभिल घ्य शब्द्यन्ति त इत् ॥ ४ ॥ ४ (४)-'तसु दश उपक्षये इत्यस्येदं रूपम् = उपचयितरं शवणम्इति वि० ।। (२ - 'मटतथः सेनः, रावात्' ति वि० । (२) वि0 मते ऽचि 'वस मन्दान' इति रेक-शून्यः पाठः। अमरन तइथे 'बस' प्रशशधनवन्नियथः । यः त्वामिति चार्थः तदभिमतः। ()- ‘अश्वः इरान माम, अथानञ्च भवति' इत्यादि नै०२,।। (५) 'खमुरेष यगटष्-इति वि० समरासीति टङ्-नाम स दशमम् जिo१,४ ।।