पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [३५ः१,१० ४७६ १ २२ २ १ २र स्थिराः। आइवातेरा। धिया२३माउ । वास्तैौषे- १११ ३४५ ॥ २५ ॥ ११८ A हे इन्द्र! त्वं “वोरयुः() वीरान् युद्धकर्मणि समर्थान् शचन हन्तुं कामयमामः ‘एव असि ” भवसि खल ‘हि’ प्रसिके अतएव त्वं “” सामर्थानेव भवसि “उत” अपिच “स्थिरः” सङ्ग्रामे धर्थवान् भवसि। [एकत्र स्थित्वैव शशून् सम्हरसी त्यर्थः ।] एवं सति ‘‘ते’ तव ‘‘मनः ” “‘राध्यं” स्ततिभिराराध नयमेष; यतोऽनेन मनसा वं शत्रु-वधं सउग्राम धैर्यादिकं करोषौति तत एव मन एव सर्वेः स्तुत्यमित्यर्थः ॥१०॥ ११८ वेदार्श्वस्य प्रकाशेन तमो इर्द निवारयन् । पुमर्था चतुरो देशाद् विश्वातीर्थ महे खरः ॥ २ ॥

इति सायणाचार्य-विरथिने माधवये सामवेदार्थप्रकाशे न्यायाखाने fीयाध्यायस्य द्वादशः शडः ॥ ७ ॥ इति श्रीमद्राजाधिराज परमेश्वर-वैदिक-मार्ग-प्रवर्त्तक-श्रीबीरयव-भूपाल- सधाच्यधुभरेण माथापार्येण विरचिते माधवीये सामवेरार्ष- प्रभाते अथ न्याशने रेखे द्वितीयोऽध्यायः ॥ (९) ""क्व व ६ मि२ि.२,१००)" इति उः । 'गवन्द पुवा (०,१,२५)"-इन शेष भाव ।