पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ४ ८ सामवेदसंहिता । [३ प्र० ,२,१० अथ दर्भ। श्चत कक्ष छ षिः। १ २ ३ २ ३ १ २ ३ २ ३ १ २ तुभ्यःसुतासःसोमातोर्ण बर्दिविभावसो। तोटभ्यइन्द्रमड़य • ॥ १ ० ॥ ee ३ ५ र २ २ १ २ १ चासन्२३४वाः। तेyषाम। इदाइ । मात्स्खप्रभू२३ ३४वा । वा५सोईचेइ ॥ ४ ॥ ९८ t. हे "इन्द्र’, ‘ते’ त्वदर्थम् "‘इमे" पुरतो दृश्यमानाः “सोमाः” ‘सतास:” अभिषुताः “ये च” अन्ये सोमाः "सोवाः इत ऊ ई मभिषोतव्याः हे "भूवसो(') प्रभूतधनवन्निन्द्र ! ‘तेषाम्' ' अभियतनाम अभिमोतव्यानामर्थ “‘मरूख ’ हो। भव ॥ ९ ॥ ९८ १ - - - - - - - - - - -

  • "तुभ्य सोमाःसुना इमे” इति, ‘ “माबद्ध" इति च

ऋ व दीयः पाठः।। ८ ऋग्व दस्य, ६,६,२५५ ।। (१- 'प्रभुः अध, wस धनं, यस्य स प्रभवसः । शन्दमं दीर्घत्वम् (८,५.१३०प्र०) तत्र सर्वथनम के प्रभ यस ! प्रभत धन ! इत्ययः ।