पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ सामवेदसंहिता । [३प्र० १,१,८ षट्सी । भरद्वाज ऋषिः । ३ १ २ ३ १ २ ३ १ २ ३ । २ इमाउवाचनेसुननक्षन्तेगिर्वणोगिरः। १ २ ३ २ ३ ३ १ २ गावोवसनधेनवः ॥ ८ ॥ ८७ ५ ८ २ १ १ र २ I इन्द्रोऽङ्गा। मचङ्गारयाम। अभोषद। पच् २ २ ४ ५ याश्वा३४ सच३४चिथिरादेः। विचोवा। घ५ णोई शथि ॥ २७ ॥ ८६ वा] “प्रङ्ग’ क्षिप्रम् अभीषत्” अभिभवति,९) अपचुच्युवत् अपच्यावयति च [यश्व प्रभोष अभिभवद् भय-कारणम् अपथ्या वयेत्] ‘हि’ यस्मात् कारणात् स स्थिरः ” केनापि चालयितु- मशक्यः "बिचर्षणिः"(२) विश्वस्य द्रष्टा ॥ ७ ॥ ८६

  • ‘संयोरार्यम्-इति वि० ।।

I इन्द्रस्य अभयङ्करम् । ()-शभित्र नै म सद, पर्युपस्विनम्-ति नि• (९) -एतत् पदं विदित्यादिना पतिकर्मसु षडम गि०२.११ ।